Singular | Dual | Plural | |
Nominative |
प्रभातः
prabhātaḥ |
प्रभातौ
prabhātau |
प्रभाताः
prabhātāḥ |
Vocative |
प्रभात
prabhāta |
प्रभातौ
prabhātau |
प्रभाताः
prabhātāḥ |
Accusative |
प्रभातम्
prabhātam |
प्रभातौ
prabhātau |
प्रभातान्
prabhātān |
Instrumental |
प्रभातेन
prabhātena |
प्रभाताभ्याम्
prabhātābhyām |
प्रभातैः
prabhātaiḥ |
Dative |
प्रभाताय
prabhātāya |
प्रभाताभ्याम्
prabhātābhyām |
प्रभातेभ्यः
prabhātebhyaḥ |
Ablative |
प्रभातात्
prabhātāt |
प्रभाताभ्याम्
prabhātābhyām |
प्रभातेभ्यः
prabhātebhyaḥ |
Genitive |
प्रभातस्य
prabhātasya |
प्रभातयोः
prabhātayoḥ |
प्रभातानाम्
prabhātānām |
Locative |
प्रभाते
prabhāte |
प्रभातयोः
prabhātayoḥ |
प्रभातेषु
prabhāteṣu |