Sanskrit tools

Sanskrit declension


Declension of प्रभाता prabhātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभाता prabhātā
प्रभाते prabhāte
प्रभाताः prabhātāḥ
Vocative प्रभाते prabhāte
प्रभाते prabhāte
प्रभाताः prabhātāḥ
Accusative प्रभाताम् prabhātām
प्रभाते prabhāte
प्रभाताः prabhātāḥ
Instrumental प्रभातया prabhātayā
प्रभाताभ्याम् prabhātābhyām
प्रभाताभिः prabhātābhiḥ
Dative प्रभातायै prabhātāyai
प्रभाताभ्याम् prabhātābhyām
प्रभाताभ्यः prabhātābhyaḥ
Ablative प्रभातायाः prabhātāyāḥ
प्रभाताभ्याम् prabhātābhyām
प्रभाताभ्यः prabhātābhyaḥ
Genitive प्रभातायाः prabhātāyāḥ
प्रभातयोः prabhātayoḥ
प्रभातानाम् prabhātānām
Locative प्रभातायाम् prabhātāyām
प्रभातयोः prabhātayoḥ
प्रभातासु prabhātāsu