Singular | Dual | Plural | |
Nominative |
प्रभाता
prabhātā |
प्रभाते
prabhāte |
प्रभाताः
prabhātāḥ |
Vocative |
प्रभाते
prabhāte |
प्रभाते
prabhāte |
प्रभाताः
prabhātāḥ |
Accusative |
प्रभाताम्
prabhātām |
प्रभाते
prabhāte |
प्रभाताः
prabhātāḥ |
Instrumental |
प्रभातया
prabhātayā |
प्रभाताभ्याम्
prabhātābhyām |
प्रभाताभिः
prabhātābhiḥ |
Dative |
प्रभातायै
prabhātāyai |
प्रभाताभ्याम्
prabhātābhyām |
प्रभाताभ्यः
prabhātābhyaḥ |
Ablative |
प्रभातायाः
prabhātāyāḥ |
प्रभाताभ्याम्
prabhātābhyām |
प्रभाताभ्यः
prabhātābhyaḥ |
Genitive |
प्रभातायाः
prabhātāyāḥ |
प्रभातयोः
prabhātayoḥ |
प्रभातानाम्
prabhātānām |
Locative |
प्रभातायाम्
prabhātāyām |
प्रभातयोः
prabhātayoḥ |
प्रभातासु
prabhātāsu |