| Singular | Dual | Plural |
Nominative |
प्रभातकल्पाः
prabhātakalpāḥ
|
प्रभातकल्पौ
prabhātakalpau
|
प्रभातकल्पाः
prabhātakalpāḥ
|
Vocative |
प्रभातकल्पाः
prabhātakalpāḥ
|
प्रभातकल्पौ
prabhātakalpau
|
प्रभातकल्पाः
prabhātakalpāḥ
|
Accusative |
प्रभातकल्पाम्
prabhātakalpām
|
प्रभातकल्पौ
prabhātakalpau
|
प्रभातकल्पः
prabhātakalpaḥ
|
Instrumental |
प्रभातकल्पा
prabhātakalpā
|
प्रभातकल्पाभ्याम्
prabhātakalpābhyām
|
प्रभातकल्पाभिः
prabhātakalpābhiḥ
|
Dative |
प्रभातकल्पे
prabhātakalpe
|
प्रभातकल्पाभ्याम्
prabhātakalpābhyām
|
प्रभातकल्पाभ्यः
prabhātakalpābhyaḥ
|
Ablative |
प्रभातकल्पः
prabhātakalpaḥ
|
प्रभातकल्पाभ्याम्
prabhātakalpābhyām
|
प्रभातकल्पाभ्यः
prabhātakalpābhyaḥ
|
Genitive |
प्रभातकल्पः
prabhātakalpaḥ
|
प्रभातकल्पोः
prabhātakalpoḥ
|
प्रभातकल्पाम्
prabhātakalpām
|
Locative |
प्रभातकल्पि
prabhātakalpi
|
प्रभातकल्पोः
prabhātakalpoḥ
|
प्रभातकल्पासु
prabhātakalpāsu
|