Sanskrit tools

Sanskrit declension


Declension of प्रभातप्राया prabhātaprāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभातप्राया prabhātaprāyā
प्रभातप्राये prabhātaprāye
प्रभातप्रायाः prabhātaprāyāḥ
Vocative प्रभातप्राये prabhātaprāye
प्रभातप्राये prabhātaprāye
प्रभातप्रायाः prabhātaprāyāḥ
Accusative प्रभातप्रायाम् prabhātaprāyām
प्रभातप्राये prabhātaprāye
प्रभातप्रायाः prabhātaprāyāḥ
Instrumental प्रभातप्रायया prabhātaprāyayā
प्रभातप्रायाभ्याम् prabhātaprāyābhyām
प्रभातप्रायाभिः prabhātaprāyābhiḥ
Dative प्रभातप्रायायै prabhātaprāyāyai
प्रभातप्रायाभ्याम् prabhātaprāyābhyām
प्रभातप्रायाभ्यः prabhātaprāyābhyaḥ
Ablative प्रभातप्रायायाः prabhātaprāyāyāḥ
प्रभातप्रायाभ्याम् prabhātaprāyābhyām
प्रभातप्रायाभ्यः prabhātaprāyābhyaḥ
Genitive प्रभातप्रायायाः prabhātaprāyāyāḥ
प्रभातप्राययोः prabhātaprāyayoḥ
प्रभातप्रायाणाम् prabhātaprāyāṇām
Locative प्रभातप्रायायाम् prabhātaprāyāyām
प्रभातप्राययोः prabhātaprāyayoḥ
प्रभातप्रायासु prabhātaprāyāsu