| Singular | Dual | Plural |
Nominative |
प्रभातप्राया
prabhātaprāyā
|
प्रभातप्राये
prabhātaprāye
|
प्रभातप्रायाः
prabhātaprāyāḥ
|
Vocative |
प्रभातप्राये
prabhātaprāye
|
प्रभातप्राये
prabhātaprāye
|
प्रभातप्रायाः
prabhātaprāyāḥ
|
Accusative |
प्रभातप्रायाम्
prabhātaprāyām
|
प्रभातप्राये
prabhātaprāye
|
प्रभातप्रायाः
prabhātaprāyāḥ
|
Instrumental |
प्रभातप्रायया
prabhātaprāyayā
|
प्रभातप्रायाभ्याम्
prabhātaprāyābhyām
|
प्रभातप्रायाभिः
prabhātaprāyābhiḥ
|
Dative |
प्रभातप्रायायै
prabhātaprāyāyai
|
प्रभातप्रायाभ्याम्
prabhātaprāyābhyām
|
प्रभातप्रायाभ्यः
prabhātaprāyābhyaḥ
|
Ablative |
प्रभातप्रायायाः
prabhātaprāyāyāḥ
|
प्रभातप्रायाभ्याम्
prabhātaprāyābhyām
|
प्रभातप्रायाभ्यः
prabhātaprāyābhyaḥ
|
Genitive |
प्रभातप्रायायाः
prabhātaprāyāyāḥ
|
प्रभातप्राययोः
prabhātaprāyayoḥ
|
प्रभातप्रायाणाम्
prabhātaprāyāṇām
|
Locative |
प्रभातप्रायायाम्
prabhātaprāyāyām
|
प्रभातप्राययोः
prabhātaprāyayoḥ
|
प्रभातप्रायासु
prabhātaprāyāsu
|