| Singular | Dual | Plural |
Nominative |
प्रभातप्रायम्
prabhātaprāyam
|
प्रभातप्राये
prabhātaprāye
|
प्रभातप्रायाणि
prabhātaprāyāṇi
|
Vocative |
प्रभातप्राय
prabhātaprāya
|
प्रभातप्राये
prabhātaprāye
|
प्रभातप्रायाणि
prabhātaprāyāṇi
|
Accusative |
प्रभातप्रायम्
prabhātaprāyam
|
प्रभातप्राये
prabhātaprāye
|
प्रभातप्रायाणि
prabhātaprāyāṇi
|
Instrumental |
प्रभातप्रायेण
prabhātaprāyeṇa
|
प्रभातप्रायाभ्याम्
prabhātaprāyābhyām
|
प्रभातप्रायैः
prabhātaprāyaiḥ
|
Dative |
प्रभातप्रायाय
prabhātaprāyāya
|
प्रभातप्रायाभ्याम्
prabhātaprāyābhyām
|
प्रभातप्रायेभ्यः
prabhātaprāyebhyaḥ
|
Ablative |
प्रभातप्रायात्
prabhātaprāyāt
|
प्रभातप्रायाभ्याम्
prabhātaprāyābhyām
|
प्रभातप्रायेभ्यः
prabhātaprāyebhyaḥ
|
Genitive |
प्रभातप्रायस्य
prabhātaprāyasya
|
प्रभातप्राययोः
prabhātaprāyayoḥ
|
प्रभातप्रायाणाम्
prabhātaprāyāṇām
|
Locative |
प्रभातप्राये
prabhātaprāye
|
प्रभातप्राययोः
prabhātaprāyayoḥ
|
प्रभातप्रायेषु
prabhātaprāyeṣu
|