Sanskrit tools

Sanskrit declension


Declension of प्रभान prabhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभानम् prabhānam
प्रभाने prabhāne
प्रभानानि prabhānāni
Vocative प्रभान prabhāna
प्रभाने prabhāne
प्रभानानि prabhānāni
Accusative प्रभानम् prabhānam
प्रभाने prabhāne
प्रभानानि prabhānāni
Instrumental प्रभानेन prabhānena
प्रभानाभ्याम् prabhānābhyām
प्रभानैः prabhānaiḥ
Dative प्रभानाय prabhānāya
प्रभानाभ्याम् prabhānābhyām
प्रभानेभ्यः prabhānebhyaḥ
Ablative प्रभानात् prabhānāt
प्रभानाभ्याम् prabhānābhyām
प्रभानेभ्यः prabhānebhyaḥ
Genitive प्रभानस्य prabhānasya
प्रभानयोः prabhānayoḥ
प्रभानानाम् prabhānānām
Locative प्रभाने prabhāne
प्रभानयोः prabhānayoḥ
प्रभानेषु prabhāneṣu