Singular | Dual | Plural | |
Nominative |
प्रभानम्
prabhānam |
प्रभाने
prabhāne |
प्रभानानि
prabhānāni |
Vocative |
प्रभान
prabhāna |
प्रभाने
prabhāne |
प्रभानानि
prabhānāni |
Accusative |
प्रभानम्
prabhānam |
प्रभाने
prabhāne |
प्रभानानि
prabhānāni |
Instrumental |
प्रभानेन
prabhānena |
प्रभानाभ्याम्
prabhānābhyām |
प्रभानैः
prabhānaiḥ |
Dative |
प्रभानाय
prabhānāya |
प्रभानाभ्याम्
prabhānābhyām |
प्रभानेभ्यः
prabhānebhyaḥ |
Ablative |
प्रभानात्
prabhānāt |
प्रभानाभ्याम्
prabhānābhyām |
प्रभानेभ्यः
prabhānebhyaḥ |
Genitive |
प्रभानस्य
prabhānasya |
प्रभानयोः
prabhānayoḥ |
प्रभानानाम्
prabhānānām |
Locative |
प्रभाने
prabhāne |
प्रभानयोः
prabhānayoḥ |
प्रभानेषु
prabhāneṣu |