| Singular | Dual | Plural |
Nominative |
प्रभानीयः
prabhānīyaḥ
|
प्रभानीयौ
prabhānīyau
|
प्रभानीयाः
prabhānīyāḥ
|
Vocative |
प्रभानीय
prabhānīya
|
प्रभानीयौ
prabhānīyau
|
प्रभानीयाः
prabhānīyāḥ
|
Accusative |
प्रभानीयम्
prabhānīyam
|
प्रभानीयौ
prabhānīyau
|
प्रभानीयान्
prabhānīyān
|
Instrumental |
प्रभानीयेन
prabhānīyena
|
प्रभानीयाभ्याम्
prabhānīyābhyām
|
प्रभानीयैः
prabhānīyaiḥ
|
Dative |
प्रभानीयाय
prabhānīyāya
|
प्रभानीयाभ्याम्
prabhānīyābhyām
|
प्रभानीयेभ्यः
prabhānīyebhyaḥ
|
Ablative |
प्रभानीयात्
prabhānīyāt
|
प्रभानीयाभ्याम्
prabhānīyābhyām
|
प्रभानीयेभ्यः
prabhānīyebhyaḥ
|
Genitive |
प्रभानीयस्य
prabhānīyasya
|
प्रभानीययोः
prabhānīyayoḥ
|
प्रभानीयानाम्
prabhānīyānām
|
Locative |
प्रभानीये
prabhānīye
|
प्रभानीययोः
prabhānīyayoḥ
|
प्रभानीयेषु
prabhānīyeṣu
|