| Singular | Dual | Plural |
Nominative |
प्रभानीया
prabhānīyā
|
प्रभानीये
prabhānīye
|
प्रभानीयाः
prabhānīyāḥ
|
Vocative |
प्रभानीये
prabhānīye
|
प्रभानीये
prabhānīye
|
प्रभानीयाः
prabhānīyāḥ
|
Accusative |
प्रभानीयाम्
prabhānīyām
|
प्रभानीये
prabhānīye
|
प्रभानीयाः
prabhānīyāḥ
|
Instrumental |
प्रभानीयया
prabhānīyayā
|
प्रभानीयाभ्याम्
prabhānīyābhyām
|
प्रभानीयाभिः
prabhānīyābhiḥ
|
Dative |
प्रभानीयायै
prabhānīyāyai
|
प्रभानीयाभ्याम्
prabhānīyābhyām
|
प्रभानीयाभ्यः
prabhānīyābhyaḥ
|
Ablative |
प्रभानीयायाः
prabhānīyāyāḥ
|
प्रभानीयाभ्याम्
prabhānīyābhyām
|
प्रभानीयाभ्यः
prabhānīyābhyaḥ
|
Genitive |
प्रभानीयायाः
prabhānīyāyāḥ
|
प्रभानीययोः
prabhānīyayoḥ
|
प्रभानीयानाम्
prabhānīyānām
|
Locative |
प्रभानीयायाम्
prabhānīyāyām
|
प्रभानीययोः
prabhānīyayoḥ
|
प्रभानीयासु
prabhānīyāsu
|