Sanskrit tools

Sanskrit declension


Declension of प्रभानीया prabhānīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभानीया prabhānīyā
प्रभानीये prabhānīye
प्रभानीयाः prabhānīyāḥ
Vocative प्रभानीये prabhānīye
प्रभानीये prabhānīye
प्रभानीयाः prabhānīyāḥ
Accusative प्रभानीयाम् prabhānīyām
प्रभानीये prabhānīye
प्रभानीयाः prabhānīyāḥ
Instrumental प्रभानीयया prabhānīyayā
प्रभानीयाभ्याम् prabhānīyābhyām
प्रभानीयाभिः prabhānīyābhiḥ
Dative प्रभानीयायै prabhānīyāyai
प्रभानीयाभ्याम् prabhānīyābhyām
प्रभानीयाभ्यः prabhānīyābhyaḥ
Ablative प्रभानीयायाः prabhānīyāyāḥ
प्रभानीयाभ्याम् prabhānīyābhyām
प्रभानीयाभ्यः prabhānīyābhyaḥ
Genitive प्रभानीयायाः prabhānīyāyāḥ
प्रभानीययोः prabhānīyayoḥ
प्रभानीयानाम् prabhānīyānām
Locative प्रभानीयायाम् prabhānīyāyām
प्रभानीययोः prabhānīyayoḥ
प्रभानीयासु prabhānīyāsu