| Singular | Dual | Plural |
Nominative |
प्रभापनम्
prabhāpanam
|
प्रभापने
prabhāpane
|
प्रभापनानि
prabhāpanāni
|
Vocative |
प्रभापन
prabhāpana
|
प्रभापने
prabhāpane
|
प्रभापनानि
prabhāpanāni
|
Accusative |
प्रभापनम्
prabhāpanam
|
प्रभापने
prabhāpane
|
प्रभापनानि
prabhāpanāni
|
Instrumental |
प्रभापनेन
prabhāpanena
|
प्रभापनाभ्याम्
prabhāpanābhyām
|
प्रभापनैः
prabhāpanaiḥ
|
Dative |
प्रभापनाय
prabhāpanāya
|
प्रभापनाभ्याम्
prabhāpanābhyām
|
प्रभापनेभ्यः
prabhāpanebhyaḥ
|
Ablative |
प्रभापनात्
prabhāpanāt
|
प्रभापनाभ्याम्
prabhāpanābhyām
|
प्रभापनेभ्यः
prabhāpanebhyaḥ
|
Genitive |
प्रभापनस्य
prabhāpanasya
|
प्रभापनयोः
prabhāpanayoḥ
|
प्रभापनानाम्
prabhāpanānām
|
Locative |
प्रभापने
prabhāpane
|
प्रभापनयोः
prabhāpanayoḥ
|
प्रभापनेषु
prabhāpaneṣu
|