Sanskrit tools

Sanskrit declension


Declension of प्रभापन prabhāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभापनम् prabhāpanam
प्रभापने prabhāpane
प्रभापनानि prabhāpanāni
Vocative प्रभापन prabhāpana
प्रभापने prabhāpane
प्रभापनानि prabhāpanāni
Accusative प्रभापनम् prabhāpanam
प्रभापने prabhāpane
प्रभापनानि prabhāpanāni
Instrumental प्रभापनेन prabhāpanena
प्रभापनाभ्याम् prabhāpanābhyām
प्रभापनैः prabhāpanaiḥ
Dative प्रभापनाय prabhāpanāya
प्रभापनाभ्याम् prabhāpanābhyām
प्रभापनेभ्यः prabhāpanebhyaḥ
Ablative प्रभापनात् prabhāpanāt
प्रभापनाभ्याम् prabhāpanābhyām
प्रभापनेभ्यः prabhāpanebhyaḥ
Genitive प्रभापनस्य prabhāpanasya
प्रभापनयोः prabhāpanayoḥ
प्रभापनानाम् prabhāpanānām
Locative प्रभापने prabhāpane
प्रभापनयोः prabhāpanayoḥ
प्रभापनेषु prabhāpaneṣu