| Singular | Dual | Plural |
Nominative |
प्रभापनीया
prabhāpanīyā
|
प्रभापनीये
prabhāpanīye
|
प्रभापनीयाः
prabhāpanīyāḥ
|
Vocative |
प्रभापनीये
prabhāpanīye
|
प्रभापनीये
prabhāpanīye
|
प्रभापनीयाः
prabhāpanīyāḥ
|
Accusative |
प्रभापनीयाम्
prabhāpanīyām
|
प्रभापनीये
prabhāpanīye
|
प्रभापनीयाः
prabhāpanīyāḥ
|
Instrumental |
प्रभापनीयया
prabhāpanīyayā
|
प्रभापनीयाभ्याम्
prabhāpanīyābhyām
|
प्रभापनीयाभिः
prabhāpanīyābhiḥ
|
Dative |
प्रभापनीयायै
prabhāpanīyāyai
|
प्रभापनीयाभ्याम्
prabhāpanīyābhyām
|
प्रभापनीयाभ्यः
prabhāpanīyābhyaḥ
|
Ablative |
प्रभापनीयायाः
prabhāpanīyāyāḥ
|
प्रभापनीयाभ्याम्
prabhāpanīyābhyām
|
प्रभापनीयाभ्यः
prabhāpanīyābhyaḥ
|
Genitive |
प्रभापनीयायाः
prabhāpanīyāyāḥ
|
प्रभापनीययोः
prabhāpanīyayoḥ
|
प्रभापनीयानाम्
prabhāpanīyānām
|
Locative |
प्रभापनीयायाम्
prabhāpanīyāyām
|
प्रभापनीययोः
prabhāpanīyayoḥ
|
प्रभापनीयासु
prabhāpanīyāsu
|