| Singular | Dual | Plural |
Nominative |
प्रभापनीयम्
prabhāpanīyam
|
प्रभापनीये
prabhāpanīye
|
प्रभापनीयानि
prabhāpanīyāni
|
Vocative |
प्रभापनीय
prabhāpanīya
|
प्रभापनीये
prabhāpanīye
|
प्रभापनीयानि
prabhāpanīyāni
|
Accusative |
प्रभापनीयम्
prabhāpanīyam
|
प्रभापनीये
prabhāpanīye
|
प्रभापनीयानि
prabhāpanīyāni
|
Instrumental |
प्रभापनीयेन
prabhāpanīyena
|
प्रभापनीयाभ्याम्
prabhāpanīyābhyām
|
प्रभापनीयैः
prabhāpanīyaiḥ
|
Dative |
प्रभापनीयाय
prabhāpanīyāya
|
प्रभापनीयाभ्याम्
prabhāpanīyābhyām
|
प्रभापनीयेभ्यः
prabhāpanīyebhyaḥ
|
Ablative |
प्रभापनीयात्
prabhāpanīyāt
|
प्रभापनीयाभ्याम्
prabhāpanīyābhyām
|
प्रभापनीयेभ्यः
prabhāpanīyebhyaḥ
|
Genitive |
प्रभापनीयस्य
prabhāpanīyasya
|
प्रभापनीययोः
prabhāpanīyayoḥ
|
प्रभापनीयानाम्
prabhāpanīyānām
|
Locative |
प्रभापनीये
prabhāpanīye
|
प्रभापनीययोः
prabhāpanīyayoḥ
|
प्रभापनीयेषु
prabhāpanīyeṣu
|