Sanskrit tools

Sanskrit declension


Declension of प्रभापनीय prabhāpanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभापनीयम् prabhāpanīyam
प्रभापनीये prabhāpanīye
प्रभापनीयानि prabhāpanīyāni
Vocative प्रभापनीय prabhāpanīya
प्रभापनीये prabhāpanīye
प्रभापनीयानि prabhāpanīyāni
Accusative प्रभापनीयम् prabhāpanīyam
प्रभापनीये prabhāpanīye
प्रभापनीयानि prabhāpanīyāni
Instrumental प्रभापनीयेन prabhāpanīyena
प्रभापनीयाभ्याम् prabhāpanīyābhyām
प्रभापनीयैः prabhāpanīyaiḥ
Dative प्रभापनीयाय prabhāpanīyāya
प्रभापनीयाभ्याम् prabhāpanīyābhyām
प्रभापनीयेभ्यः prabhāpanīyebhyaḥ
Ablative प्रभापनीयात् prabhāpanīyāt
प्रभापनीयाभ्याम् prabhāpanīyābhyām
प्रभापनीयेभ्यः prabhāpanīyebhyaḥ
Genitive प्रभापनीयस्य prabhāpanīyasya
प्रभापनीययोः prabhāpanīyayoḥ
प्रभापनीयानाम् prabhāpanīyānām
Locative प्रभापनीये prabhāpanīye
प्रभापनीययोः prabhāpanīyayoḥ
प्रभापनीयेषु prabhāpanīyeṣu