Sanskrit tools

Sanskrit declension


Declension of प्रभाष prabhāṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभाषः prabhāṣaḥ
प्रभाषौ prabhāṣau
प्रभाषाः prabhāṣāḥ
Vocative प्रभाष prabhāṣa
प्रभाषौ prabhāṣau
प्रभाषाः prabhāṣāḥ
Accusative प्रभाषम् prabhāṣam
प्रभाषौ prabhāṣau
प्रभाषान् prabhāṣān
Instrumental प्रभाषेण prabhāṣeṇa
प्रभाषाभ्याम् prabhāṣābhyām
प्रभाषैः prabhāṣaiḥ
Dative प्रभाषाय prabhāṣāya
प्रभाषाभ्याम् prabhāṣābhyām
प्रभाषेभ्यः prabhāṣebhyaḥ
Ablative प्रभाषात् prabhāṣāt
प्रभाषाभ्याम् prabhāṣābhyām
प्रभाषेभ्यः prabhāṣebhyaḥ
Genitive प्रभाषस्य prabhāṣasya
प्रभाषयोः prabhāṣayoḥ
प्रभाषाणाम् prabhāṣāṇām
Locative प्रभाषे prabhāṣe
प्रभाषयोः prabhāṣayoḥ
प्रभाषेषु prabhāṣeṣu