Singular | Dual | Plural | |
Nominative |
प्रभाषः
prabhāṣaḥ |
प्रभाषौ
prabhāṣau |
प्रभाषाः
prabhāṣāḥ |
Vocative |
प्रभाष
prabhāṣa |
प्रभाषौ
prabhāṣau |
प्रभाषाः
prabhāṣāḥ |
Accusative |
प्रभाषम्
prabhāṣam |
प्रभाषौ
prabhāṣau |
प्रभाषान्
prabhāṣān |
Instrumental |
प्रभाषेण
prabhāṣeṇa |
प्रभाषाभ्याम्
prabhāṣābhyām |
प्रभाषैः
prabhāṣaiḥ |
Dative |
प्रभाषाय
prabhāṣāya |
प्रभाषाभ्याम्
prabhāṣābhyām |
प्रभाषेभ्यः
prabhāṣebhyaḥ |
Ablative |
प्रभाषात्
prabhāṣāt |
प्रभाषाभ्याम्
prabhāṣābhyām |
प्रभाषेभ्यः
prabhāṣebhyaḥ |
Genitive |
प्रभाषस्य
prabhāṣasya |
प्रभाषयोः
prabhāṣayoḥ |
प्रभाषाणाम्
prabhāṣāṇām |
Locative |
प्रभाषे
prabhāṣe |
प्रभाषयोः
prabhāṣayoḥ |
प्रभाषेषु
prabhāṣeṣu |