Sanskrit tools

Sanskrit declension


Declension of प्रभाषण prabhāṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभाषणम् prabhāṣaṇam
प्रभाषणे prabhāṣaṇe
प्रभाषणानि prabhāṣaṇāni
Vocative प्रभाषण prabhāṣaṇa
प्रभाषणे prabhāṣaṇe
प्रभाषणानि prabhāṣaṇāni
Accusative प्रभाषणम् prabhāṣaṇam
प्रभाषणे prabhāṣaṇe
प्रभाषणानि prabhāṣaṇāni
Instrumental प्रभाषणेन prabhāṣaṇena
प्रभाषणाभ्याम् prabhāṣaṇābhyām
प्रभाषणैः prabhāṣaṇaiḥ
Dative प्रभाषणाय prabhāṣaṇāya
प्रभाषणाभ्याम् prabhāṣaṇābhyām
प्रभाषणेभ्यः prabhāṣaṇebhyaḥ
Ablative प्रभाषणात् prabhāṣaṇāt
प्रभाषणाभ्याम् prabhāṣaṇābhyām
प्रभाषणेभ्यः prabhāṣaṇebhyaḥ
Genitive प्रभाषणस्य prabhāṣaṇasya
प्रभाषणयोः prabhāṣaṇayoḥ
प्रभाषणानाम् prabhāṣaṇānām
Locative प्रभाषणे prabhāṣaṇe
प्रभाषणयोः prabhāṣaṇayoḥ
प्रभाषणेषु prabhāṣaṇeṣu