| Singular | Dual | Plural |
Nominative |
प्रभाषणम्
prabhāṣaṇam
|
प्रभाषणे
prabhāṣaṇe
|
प्रभाषणानि
prabhāṣaṇāni
|
Vocative |
प्रभाषण
prabhāṣaṇa
|
प्रभाषणे
prabhāṣaṇe
|
प्रभाषणानि
prabhāṣaṇāni
|
Accusative |
प्रभाषणम्
prabhāṣaṇam
|
प्रभाषणे
prabhāṣaṇe
|
प्रभाषणानि
prabhāṣaṇāni
|
Instrumental |
प्रभाषणेन
prabhāṣaṇena
|
प्रभाषणाभ्याम्
prabhāṣaṇābhyām
|
प्रभाषणैः
prabhāṣaṇaiḥ
|
Dative |
प्रभाषणाय
prabhāṣaṇāya
|
प्रभाषणाभ्याम्
prabhāṣaṇābhyām
|
प्रभाषणेभ्यः
prabhāṣaṇebhyaḥ
|
Ablative |
प्रभाषणात्
prabhāṣaṇāt
|
प्रभाषणाभ्याम्
prabhāṣaṇābhyām
|
प्रभाषणेभ्यः
prabhāṣaṇebhyaḥ
|
Genitive |
प्रभाषणस्य
prabhāṣaṇasya
|
प्रभाषणयोः
prabhāṣaṇayoḥ
|
प्रभाषणानाम्
prabhāṣaṇānām
|
Locative |
प्रभाषणे
prabhāṣaṇe
|
प्रभाषणयोः
prabhāṣaṇayoḥ
|
प्रभाषणेषु
prabhāṣaṇeṣu
|