| Singular | Dual | Plural |
Nominative |
प्रभाषणीया
prabhāṣaṇīyā
|
प्रभाषणीये
prabhāṣaṇīye
|
प्रभाषणीयाः
prabhāṣaṇīyāḥ
|
Vocative |
प्रभाषणीये
prabhāṣaṇīye
|
प्रभाषणीये
prabhāṣaṇīye
|
प्रभाषणीयाः
prabhāṣaṇīyāḥ
|
Accusative |
प्रभाषणीयाम्
prabhāṣaṇīyām
|
प्रभाषणीये
prabhāṣaṇīye
|
प्रभाषणीयाः
prabhāṣaṇīyāḥ
|
Instrumental |
प्रभाषणीयया
prabhāṣaṇīyayā
|
प्रभाषणीयाभ्याम्
prabhāṣaṇīyābhyām
|
प्रभाषणीयाभिः
prabhāṣaṇīyābhiḥ
|
Dative |
प्रभाषणीयायै
prabhāṣaṇīyāyai
|
प्रभाषणीयाभ्याम्
prabhāṣaṇīyābhyām
|
प्रभाषणीयाभ्यः
prabhāṣaṇīyābhyaḥ
|
Ablative |
प्रभाषणीयायाः
prabhāṣaṇīyāyāḥ
|
प्रभाषणीयाभ्याम्
prabhāṣaṇīyābhyām
|
प्रभाषणीयाभ्यः
prabhāṣaṇīyābhyaḥ
|
Genitive |
प्रभाषणीयायाः
prabhāṣaṇīyāyāḥ
|
प्रभाषणीययोः
prabhāṣaṇīyayoḥ
|
प्रभाषणीयानाम्
prabhāṣaṇīyānām
|
Locative |
प्रभाषणीयायाम्
prabhāṣaṇīyāyām
|
प्रभाषणीययोः
prabhāṣaṇīyayoḥ
|
प्रभाषणीयासु
prabhāṣaṇīyāsu
|