| Singular | Dual | Plural |
Nominative |
प्रभाषितः
prabhāṣitaḥ
|
प्रभाषितौ
prabhāṣitau
|
प्रभाषिताः
prabhāṣitāḥ
|
Vocative |
प्रभाषित
prabhāṣita
|
प्रभाषितौ
prabhāṣitau
|
प्रभाषिताः
prabhāṣitāḥ
|
Accusative |
प्रभाषितम्
prabhāṣitam
|
प्रभाषितौ
prabhāṣitau
|
प्रभाषितान्
prabhāṣitān
|
Instrumental |
प्रभाषितेन
prabhāṣitena
|
प्रभाषिताभ्याम्
prabhāṣitābhyām
|
प्रभाषितैः
prabhāṣitaiḥ
|
Dative |
प्रभाषिताय
prabhāṣitāya
|
प्रभाषिताभ्याम्
prabhāṣitābhyām
|
प्रभाषितेभ्यः
prabhāṣitebhyaḥ
|
Ablative |
प्रभाषितात्
prabhāṣitāt
|
प्रभाषिताभ्याम्
prabhāṣitābhyām
|
प्रभाषितेभ्यः
prabhāṣitebhyaḥ
|
Genitive |
प्रभाषितस्य
prabhāṣitasya
|
प्रभाषितयोः
prabhāṣitayoḥ
|
प्रभाषितानाम्
prabhāṣitānām
|
Locative |
प्रभाषिते
prabhāṣite
|
प्रभाषितयोः
prabhāṣitayoḥ
|
प्रभाषितेषु
prabhāṣiteṣu
|