Sanskrit tools

Sanskrit declension


Declension of प्रभाषित prabhāṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभाषितः prabhāṣitaḥ
प्रभाषितौ prabhāṣitau
प्रभाषिताः prabhāṣitāḥ
Vocative प्रभाषित prabhāṣita
प्रभाषितौ prabhāṣitau
प्रभाषिताः prabhāṣitāḥ
Accusative प्रभाषितम् prabhāṣitam
प्रभाषितौ prabhāṣitau
प्रभाषितान् prabhāṣitān
Instrumental प्रभाषितेन prabhāṣitena
प्रभाषिताभ्याम् prabhāṣitābhyām
प्रभाषितैः prabhāṣitaiḥ
Dative प्रभाषिताय prabhāṣitāya
प्रभाषिताभ्याम् prabhāṣitābhyām
प्रभाषितेभ्यः prabhāṣitebhyaḥ
Ablative प्रभाषितात् prabhāṣitāt
प्रभाषिताभ्याम् prabhāṣitābhyām
प्रभाषितेभ्यः prabhāṣitebhyaḥ
Genitive प्रभाषितस्य prabhāṣitasya
प्रभाषितयोः prabhāṣitayoḥ
प्रभाषितानाम् prabhāṣitānām
Locative प्रभाषिते prabhāṣite
प्रभाषितयोः prabhāṣitayoḥ
प्रभाषितेषु prabhāṣiteṣu