| Singular | Dual | Plural |
Nominative |
प्रभाषिता
prabhāṣitā
|
प्रभाषिते
prabhāṣite
|
प्रभाषिताः
prabhāṣitāḥ
|
Vocative |
प्रभाषिते
prabhāṣite
|
प्रभाषिते
prabhāṣite
|
प्रभाषिताः
prabhāṣitāḥ
|
Accusative |
प्रभाषिताम्
prabhāṣitām
|
प्रभाषिते
prabhāṣite
|
प्रभाषिताः
prabhāṣitāḥ
|
Instrumental |
प्रभाषितया
prabhāṣitayā
|
प्रभाषिताभ्याम्
prabhāṣitābhyām
|
प्रभाषिताभिः
prabhāṣitābhiḥ
|
Dative |
प्रभाषितायै
prabhāṣitāyai
|
प्रभाषिताभ्याम्
prabhāṣitābhyām
|
प्रभाषिताभ्यः
prabhāṣitābhyaḥ
|
Ablative |
प्रभाषितायाः
prabhāṣitāyāḥ
|
प्रभाषिताभ्याम्
prabhāṣitābhyām
|
प्रभाषिताभ्यः
prabhāṣitābhyaḥ
|
Genitive |
प्रभाषितायाः
prabhāṣitāyāḥ
|
प्रभाषितयोः
prabhāṣitayoḥ
|
प्रभाषितानाम्
prabhāṣitānām
|
Locative |
प्रभाषितायाम्
prabhāṣitāyām
|
प्रभाषितयोः
prabhāṣitayoḥ
|
प्रभाषितासु
prabhāṣitāsu
|