Sanskrit tools

Sanskrit declension


Declension of प्रभाषिता prabhāṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभाषिता prabhāṣitā
प्रभाषिते prabhāṣite
प्रभाषिताः prabhāṣitāḥ
Vocative प्रभाषिते prabhāṣite
प्रभाषिते prabhāṣite
प्रभाषिताः prabhāṣitāḥ
Accusative प्रभाषिताम् prabhāṣitām
प्रभाषिते prabhāṣite
प्रभाषिताः prabhāṣitāḥ
Instrumental प्रभाषितया prabhāṣitayā
प्रभाषिताभ्याम् prabhāṣitābhyām
प्रभाषिताभिः prabhāṣitābhiḥ
Dative प्रभाषितायै prabhāṣitāyai
प्रभाषिताभ्याम् prabhāṣitābhyām
प्रभाषिताभ्यः prabhāṣitābhyaḥ
Ablative प्रभाषितायाः prabhāṣitāyāḥ
प्रभाषिताभ्याम् prabhāṣitābhyām
प्रभाषिताभ्यः prabhāṣitābhyaḥ
Genitive प्रभाषितायाः prabhāṣitāyāḥ
प्रभाषितयोः prabhāṣitayoḥ
प्रभाषितानाम् prabhāṣitānām
Locative प्रभाषितायाम् prabhāṣitāyām
प्रभाषितयोः prabhāṣitayoḥ
प्रभाषितासु prabhāṣitāsu