Singular | Dual | Plural | |
Nominative |
प्रभासः
prabhāsaḥ |
प्रभासौ
prabhāsau |
प्रभासाः
prabhāsāḥ |
Vocative |
प्रभास
prabhāsa |
प्रभासौ
prabhāsau |
प्रभासाः
prabhāsāḥ |
Accusative |
प्रभासम्
prabhāsam |
प्रभासौ
prabhāsau |
प्रभासान्
prabhāsān |
Instrumental |
प्रभासेन
prabhāsena |
प्रभासाभ्याम्
prabhāsābhyām |
प्रभासैः
prabhāsaiḥ |
Dative |
प्रभासाय
prabhāsāya |
प्रभासाभ्याम्
prabhāsābhyām |
प्रभासेभ्यः
prabhāsebhyaḥ |
Ablative |
प्रभासात्
prabhāsāt |
प्रभासाभ्याम्
prabhāsābhyām |
प्रभासेभ्यः
prabhāsebhyaḥ |
Genitive |
प्रभासस्य
prabhāsasya |
प्रभासयोः
prabhāsayoḥ |
प्रभासानाम्
prabhāsānām |
Locative |
प्रभासे
prabhāse |
प्रभासयोः
prabhāsayoḥ |
प्रभासेषु
prabhāseṣu |