Sanskrit tools

Sanskrit declension


Declension of प्रभास prabhāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभासः prabhāsaḥ
प्रभासौ prabhāsau
प्रभासाः prabhāsāḥ
Vocative प्रभास prabhāsa
प्रभासौ prabhāsau
प्रभासाः prabhāsāḥ
Accusative प्रभासम् prabhāsam
प्रभासौ prabhāsau
प्रभासान् prabhāsān
Instrumental प्रभासेन prabhāsena
प्रभासाभ्याम् prabhāsābhyām
प्रभासैः prabhāsaiḥ
Dative प्रभासाय prabhāsāya
प्रभासाभ्याम् prabhāsābhyām
प्रभासेभ्यः prabhāsebhyaḥ
Ablative प्रभासात् prabhāsāt
प्रभासाभ्याम् prabhāsābhyām
प्रभासेभ्यः prabhāsebhyaḥ
Genitive प्रभासस्य prabhāsasya
प्रभासयोः prabhāsayoḥ
प्रभासानाम् prabhāsānām
Locative प्रभासे prabhāse
प्रभासयोः prabhāsayoḥ
प्रभासेषु prabhāseṣu