Sanskrit tools

Sanskrit declension


Declension of प्रभासक्षेत्रतीर्थयात्रानुक्रम prabhāsakṣetratīrthayātrānukrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभासक्षेत्रतीर्थयात्रानुक्रमः prabhāsakṣetratīrthayātrānukramaḥ
प्रभासक्षेत्रतीर्थयात्रानुक्रमौ prabhāsakṣetratīrthayātrānukramau
प्रभासक्षेत्रतीर्थयात्रानुक्रमाः prabhāsakṣetratīrthayātrānukramāḥ
Vocative प्रभासक्षेत्रतीर्थयात्रानुक्रम prabhāsakṣetratīrthayātrānukrama
प्रभासक्षेत्रतीर्थयात्रानुक्रमौ prabhāsakṣetratīrthayātrānukramau
प्रभासक्षेत्रतीर्थयात्रानुक्रमाः prabhāsakṣetratīrthayātrānukramāḥ
Accusative प्रभासक्षेत्रतीर्थयात्रानुक्रमम् prabhāsakṣetratīrthayātrānukramam
प्रभासक्षेत्रतीर्थयात्रानुक्रमौ prabhāsakṣetratīrthayātrānukramau
प्रभासक्षेत्रतीर्थयात्रानुक्रमान् prabhāsakṣetratīrthayātrānukramān
Instrumental प्रभासक्षेत्रतीर्थयात्रानुक्रमेण prabhāsakṣetratīrthayātrānukrameṇa
प्रभासक्षेत्रतीर्थयात्रानुक्रमाभ्याम् prabhāsakṣetratīrthayātrānukramābhyām
प्रभासक्षेत्रतीर्थयात्रानुक्रमैः prabhāsakṣetratīrthayātrānukramaiḥ
Dative प्रभासक्षेत्रतीर्थयात्रानुक्रमाय prabhāsakṣetratīrthayātrānukramāya
प्रभासक्षेत्रतीर्थयात्रानुक्रमाभ्याम् prabhāsakṣetratīrthayātrānukramābhyām
प्रभासक्षेत्रतीर्थयात्रानुक्रमेभ्यः prabhāsakṣetratīrthayātrānukramebhyaḥ
Ablative प्रभासक्षेत्रतीर्थयात्रानुक्रमात् prabhāsakṣetratīrthayātrānukramāt
प्रभासक्षेत्रतीर्थयात्रानुक्रमाभ्याम् prabhāsakṣetratīrthayātrānukramābhyām
प्रभासक्षेत्रतीर्थयात्रानुक्रमेभ्यः prabhāsakṣetratīrthayātrānukramebhyaḥ
Genitive प्रभासक्षेत्रतीर्थयात्रानुक्रमस्य prabhāsakṣetratīrthayātrānukramasya
प्रभासक्षेत्रतीर्थयात्रानुक्रमयोः prabhāsakṣetratīrthayātrānukramayoḥ
प्रभासक्षेत्रतीर्थयात्रानुक्रमाणाम् prabhāsakṣetratīrthayātrānukramāṇām
Locative प्रभासक्षेत्रतीर्थयात्रानुक्रमे prabhāsakṣetratīrthayātrānukrame
प्रभासक्षेत्रतीर्थयात्रानुक्रमयोः prabhāsakṣetratīrthayātrānukramayoḥ
प्रभासक्षेत्रतीर्थयात्रानुक्रमेषु prabhāsakṣetratīrthayātrānukrameṣu