| Singular | Dual | Plural |
Nominative |
प्रभासक्षेत्रतीर्थयात्रानुक्रमः
prabhāsakṣetratīrthayātrānukramaḥ
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमौ
prabhāsakṣetratīrthayātrānukramau
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमाः
prabhāsakṣetratīrthayātrānukramāḥ
|
Vocative |
प्रभासक्षेत्रतीर्थयात्रानुक्रम
prabhāsakṣetratīrthayātrānukrama
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमौ
prabhāsakṣetratīrthayātrānukramau
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमाः
prabhāsakṣetratīrthayātrānukramāḥ
|
Accusative |
प्रभासक्षेत्रतीर्थयात्रानुक्रमम्
prabhāsakṣetratīrthayātrānukramam
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमौ
prabhāsakṣetratīrthayātrānukramau
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमान्
prabhāsakṣetratīrthayātrānukramān
|
Instrumental |
प्रभासक्षेत्रतीर्थयात्रानुक्रमेण
prabhāsakṣetratīrthayātrānukrameṇa
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमाभ्याम्
prabhāsakṣetratīrthayātrānukramābhyām
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमैः
prabhāsakṣetratīrthayātrānukramaiḥ
|
Dative |
प्रभासक्षेत्रतीर्थयात्रानुक्रमाय
prabhāsakṣetratīrthayātrānukramāya
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमाभ्याम्
prabhāsakṣetratīrthayātrānukramābhyām
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमेभ्यः
prabhāsakṣetratīrthayātrānukramebhyaḥ
|
Ablative |
प्रभासक्षेत्रतीर्थयात्रानुक्रमात्
prabhāsakṣetratīrthayātrānukramāt
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमाभ्याम्
prabhāsakṣetratīrthayātrānukramābhyām
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमेभ्यः
prabhāsakṣetratīrthayātrānukramebhyaḥ
|
Genitive |
प्रभासक्षेत्रतीर्थयात्रानुक्रमस्य
prabhāsakṣetratīrthayātrānukramasya
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमयोः
prabhāsakṣetratīrthayātrānukramayoḥ
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमाणाम्
prabhāsakṣetratīrthayātrānukramāṇām
|
Locative |
प्रभासक्षेत्रतीर्थयात्रानुक्रमे
prabhāsakṣetratīrthayātrānukrame
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमयोः
prabhāsakṣetratīrthayātrānukramayoḥ
|
प्रभासक्षेत्रतीर्थयात्रानुक्रमेषु
prabhāsakṣetratīrthayātrānukrameṣu
|