Sanskrit tools

Sanskrit declension


Declension of प्रभासखण्ड prabhāsakhaṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभासखण्डम् prabhāsakhaṇḍam
प्रभासखण्डे prabhāsakhaṇḍe
प्रभासखण्डानि prabhāsakhaṇḍāni
Vocative प्रभासखण्ड prabhāsakhaṇḍa
प्रभासखण्डे prabhāsakhaṇḍe
प्रभासखण्डानि prabhāsakhaṇḍāni
Accusative प्रभासखण्डम् prabhāsakhaṇḍam
प्रभासखण्डे prabhāsakhaṇḍe
प्रभासखण्डानि prabhāsakhaṇḍāni
Instrumental प्रभासखण्डेन prabhāsakhaṇḍena
प्रभासखण्डाभ्याम् prabhāsakhaṇḍābhyām
प्रभासखण्डैः prabhāsakhaṇḍaiḥ
Dative प्रभासखण्डाय prabhāsakhaṇḍāya
प्रभासखण्डाभ्याम् prabhāsakhaṇḍābhyām
प्रभासखण्डेभ्यः prabhāsakhaṇḍebhyaḥ
Ablative प्रभासखण्डात् prabhāsakhaṇḍāt
प्रभासखण्डाभ्याम् prabhāsakhaṇḍābhyām
प्रभासखण्डेभ्यः prabhāsakhaṇḍebhyaḥ
Genitive प्रभासखण्डस्य prabhāsakhaṇḍasya
प्रभासखण्डयोः prabhāsakhaṇḍayoḥ
प्रभासखण्डानाम् prabhāsakhaṇḍānām
Locative प्रभासखण्डे prabhāsakhaṇḍe
प्रभासखण्डयोः prabhāsakhaṇḍayoḥ
प्रभासखण्डेषु prabhāsakhaṇḍeṣu