| Singular | Dual | Plural |
Nominative |
प्रभासुरा
prabhāsurā
|
प्रभासुरे
prabhāsure
|
प्रभासुराः
prabhāsurāḥ
|
Vocative |
प्रभासुरे
prabhāsure
|
प्रभासुरे
prabhāsure
|
प्रभासुराः
prabhāsurāḥ
|
Accusative |
प्रभासुराम्
prabhāsurām
|
प्रभासुरे
prabhāsure
|
प्रभासुराः
prabhāsurāḥ
|
Instrumental |
प्रभासुरया
prabhāsurayā
|
प्रभासुराभ्याम्
prabhāsurābhyām
|
प्रभासुराभिः
prabhāsurābhiḥ
|
Dative |
प्रभासुरायै
prabhāsurāyai
|
प्रभासुराभ्याम्
prabhāsurābhyām
|
प्रभासुराभ्यः
prabhāsurābhyaḥ
|
Ablative |
प्रभासुरायाः
prabhāsurāyāḥ
|
प्रभासुराभ्याम्
prabhāsurābhyām
|
प्रभासुराभ्यः
prabhāsurābhyaḥ
|
Genitive |
प्रभासुरायाः
prabhāsurāyāḥ
|
प्रभासुरयोः
prabhāsurayoḥ
|
प्रभासुराणाम्
prabhāsurāṇām
|
Locative |
प्रभासुरायाम्
prabhāsurāyām
|
प्रभासुरयोः
prabhāsurayoḥ
|
प्रभासुरासु
prabhāsurāsu
|