Sanskrit tools

Sanskrit declension


Declension of प्रभासुरा prabhāsurā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभासुरा prabhāsurā
प्रभासुरे prabhāsure
प्रभासुराः prabhāsurāḥ
Vocative प्रभासुरे prabhāsure
प्रभासुरे prabhāsure
प्रभासुराः prabhāsurāḥ
Accusative प्रभासुराम् prabhāsurām
प्रभासुरे prabhāsure
प्रभासुराः prabhāsurāḥ
Instrumental प्रभासुरया prabhāsurayā
प्रभासुराभ्याम् prabhāsurābhyām
प्रभासुराभिः prabhāsurābhiḥ
Dative प्रभासुरायै prabhāsurāyai
प्रभासुराभ्याम् prabhāsurābhyām
प्रभासुराभ्यः prabhāsurābhyaḥ
Ablative प्रभासुरायाः prabhāsurāyāḥ
प्रभासुराभ्याम् prabhāsurābhyām
प्रभासुराभ्यः prabhāsurābhyaḥ
Genitive प्रभासुरायाः prabhāsurāyāḥ
प्रभासुरयोः prabhāsurayoḥ
प्रभासुराणाम् prabhāsurāṇām
Locative प्रभासुरायाम् prabhāsurāyām
प्रभासुरयोः prabhāsurayoḥ
प्रभासुरासु prabhāsurāsu