Sanskrit tools

Sanskrit declension


Declension of प्रभासुर prabhāsura, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभासुरम् prabhāsuram
प्रभासुरे prabhāsure
प्रभासुराणि prabhāsurāṇi
Vocative प्रभासुर prabhāsura
प्रभासुरे prabhāsure
प्रभासुराणि prabhāsurāṇi
Accusative प्रभासुरम् prabhāsuram
प्रभासुरे prabhāsure
प्रभासुराणि prabhāsurāṇi
Instrumental प्रभासुरेण prabhāsureṇa
प्रभासुराभ्याम् prabhāsurābhyām
प्रभासुरैः prabhāsuraiḥ
Dative प्रभासुराय prabhāsurāya
प्रभासुराभ्याम् prabhāsurābhyām
प्रभासुरेभ्यः prabhāsurebhyaḥ
Ablative प्रभासुरात् prabhāsurāt
प्रभासुराभ्याम् prabhāsurābhyām
प्रभासुरेभ्यः prabhāsurebhyaḥ
Genitive प्रभासुरस्य prabhāsurasya
प्रभासुरयोः prabhāsurayoḥ
प्रभासुराणाम् prabhāsurāṇām
Locative प्रभासुरे prabhāsure
प्रभासुरयोः prabhāsurayoḥ
प्रभासुरेषु prabhāsureṣu