| Singular | Dual | Plural |
Nominative |
प्रभासुरम्
prabhāsuram
|
प्रभासुरे
prabhāsure
|
प्रभासुराणि
prabhāsurāṇi
|
Vocative |
प्रभासुर
prabhāsura
|
प्रभासुरे
prabhāsure
|
प्रभासुराणि
prabhāsurāṇi
|
Accusative |
प्रभासुरम्
prabhāsuram
|
प्रभासुरे
prabhāsure
|
प्रभासुराणि
prabhāsurāṇi
|
Instrumental |
प्रभासुरेण
prabhāsureṇa
|
प्रभासुराभ्याम्
prabhāsurābhyām
|
प्रभासुरैः
prabhāsuraiḥ
|
Dative |
प्रभासुराय
prabhāsurāya
|
प्रभासुराभ्याम्
prabhāsurābhyām
|
प्रभासुरेभ्यः
prabhāsurebhyaḥ
|
Ablative |
प्रभासुरात्
prabhāsurāt
|
प्रभासुराभ्याम्
prabhāsurābhyām
|
प्रभासुरेभ्यः
prabhāsurebhyaḥ
|
Genitive |
प्रभासुरस्य
prabhāsurasya
|
प्रभासुरयोः
prabhāsurayoḥ
|
प्रभासुराणाम्
prabhāsurāṇām
|
Locative |
प्रभासुरे
prabhāsure
|
प्रभासुरयोः
prabhāsurayoḥ
|
प्रभासुरेषु
prabhāsureṣu
|