Sanskrit tools

Sanskrit declension


Declension of प्रभास्वत् prabhāsvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रभास्वत् prabhāsvat
प्रभास्वती prabhāsvatī
प्रभास्वन्ति prabhāsvanti
Vocative प्रभास्वत् prabhāsvat
प्रभास्वती prabhāsvatī
प्रभास्वन्ति prabhāsvanti
Accusative प्रभास्वत् prabhāsvat
प्रभास्वती prabhāsvatī
प्रभास्वन्ति prabhāsvanti
Instrumental प्रभास्वता prabhāsvatā
प्रभास्वद्भ्याम् prabhāsvadbhyām
प्रभास्वद्भिः prabhāsvadbhiḥ
Dative प्रभास्वते prabhāsvate
प्रभास्वद्भ्याम् prabhāsvadbhyām
प्रभास्वद्भ्यः prabhāsvadbhyaḥ
Ablative प्रभास्वतः prabhāsvataḥ
प्रभास्वद्भ्याम् prabhāsvadbhyām
प्रभास्वद्भ्यः prabhāsvadbhyaḥ
Genitive प्रभास्वतः prabhāsvataḥ
प्रभास्वतोः prabhāsvatoḥ
प्रभास्वताम् prabhāsvatām
Locative प्रभास्वति prabhāsvati
प्रभास्वतोः prabhāsvatoḥ
प्रभास्वत्सु prabhāsvatsu