| Singular | Dual | Plural |
Nominative |
प्रभास्वत्
prabhāsvat
|
प्रभास्वती
prabhāsvatī
|
प्रभास्वन्ति
prabhāsvanti
|
Vocative |
प्रभास्वत्
prabhāsvat
|
प्रभास्वती
prabhāsvatī
|
प्रभास्वन्ति
prabhāsvanti
|
Accusative |
प्रभास्वत्
prabhāsvat
|
प्रभास्वती
prabhāsvatī
|
प्रभास्वन्ति
prabhāsvanti
|
Instrumental |
प्रभास्वता
prabhāsvatā
|
प्रभास्वद्भ्याम्
prabhāsvadbhyām
|
प्रभास्वद्भिः
prabhāsvadbhiḥ
|
Dative |
प्रभास्वते
prabhāsvate
|
प्रभास्वद्भ्याम्
prabhāsvadbhyām
|
प्रभास्वद्भ्यः
prabhāsvadbhyaḥ
|
Ablative |
प्रभास्वतः
prabhāsvataḥ
|
प्रभास्वद्भ्याम्
prabhāsvadbhyām
|
प्रभास्वद्भ्यः
prabhāsvadbhyaḥ
|
Genitive |
प्रभास्वतः
prabhāsvataḥ
|
प्रभास्वतोः
prabhāsvatoḥ
|
प्रभास्वताम्
prabhāsvatām
|
Locative |
प्रभास्वति
prabhāsvati
|
प्रभास्वतोः
prabhāsvatoḥ
|
प्रभास्वत्सु
prabhāsvatsu
|