Sanskrit tools

Sanskrit declension


Declension of प्रभास्वरा prabhāsvarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभास्वरा prabhāsvarā
प्रभास्वरे prabhāsvare
प्रभास्वराः prabhāsvarāḥ
Vocative प्रभास्वरे prabhāsvare
प्रभास्वरे prabhāsvare
प्रभास्वराः prabhāsvarāḥ
Accusative प्रभास्वराम् prabhāsvarām
प्रभास्वरे prabhāsvare
प्रभास्वराः prabhāsvarāḥ
Instrumental प्रभास्वरया prabhāsvarayā
प्रभास्वराभ्याम् prabhāsvarābhyām
प्रभास्वराभिः prabhāsvarābhiḥ
Dative प्रभास्वरायै prabhāsvarāyai
प्रभास्वराभ्याम् prabhāsvarābhyām
प्रभास्वराभ्यः prabhāsvarābhyaḥ
Ablative प्रभास्वरायाः prabhāsvarāyāḥ
प्रभास्वराभ्याम् prabhāsvarābhyām
प्रभास्वराभ्यः prabhāsvarābhyaḥ
Genitive प्रभास्वरायाः prabhāsvarāyāḥ
प्रभास्वरयोः prabhāsvarayoḥ
प्रभास्वराणाम् prabhāsvarāṇām
Locative प्रभास्वरायाम् prabhāsvarāyām
प्रभास्वरयोः prabhāsvarayoḥ
प्रभास्वरासु prabhāsvarāsu