| Singular | Dual | Plural |
Nominative |
प्रभास्वरा
prabhāsvarā
|
प्रभास्वरे
prabhāsvare
|
प्रभास्वराः
prabhāsvarāḥ
|
Vocative |
प्रभास्वरे
prabhāsvare
|
प्रभास्वरे
prabhāsvare
|
प्रभास्वराः
prabhāsvarāḥ
|
Accusative |
प्रभास्वराम्
prabhāsvarām
|
प्रभास्वरे
prabhāsvare
|
प्रभास्वराः
prabhāsvarāḥ
|
Instrumental |
प्रभास्वरया
prabhāsvarayā
|
प्रभास्वराभ्याम्
prabhāsvarābhyām
|
प्रभास्वराभिः
prabhāsvarābhiḥ
|
Dative |
प्रभास्वरायै
prabhāsvarāyai
|
प्रभास्वराभ्याम्
prabhāsvarābhyām
|
प्रभास्वराभ्यः
prabhāsvarābhyaḥ
|
Ablative |
प्रभास्वरायाः
prabhāsvarāyāḥ
|
प्रभास्वराभ्याम्
prabhāsvarābhyām
|
प्रभास्वराभ्यः
prabhāsvarābhyaḥ
|
Genitive |
प्रभास्वरायाः
prabhāsvarāyāḥ
|
प्रभास्वरयोः
prabhāsvarayoḥ
|
प्रभास्वराणाम्
prabhāsvarāṇām
|
Locative |
प्रभास्वरायाम्
prabhāsvarāyām
|
प्रभास्वरयोः
prabhāsvarayoḥ
|
प्रभास्वरासु
prabhāsvarāsu
|