| Singular | Dual | Plural |
Nominative |
प्रभिन्नः
prabhinnaḥ
|
प्रभिन्नौ
prabhinnau
|
प्रभिन्नाः
prabhinnāḥ
|
Vocative |
प्रभिन्न
prabhinna
|
प्रभिन्नौ
prabhinnau
|
प्रभिन्नाः
prabhinnāḥ
|
Accusative |
प्रभिन्नम्
prabhinnam
|
प्रभिन्नौ
prabhinnau
|
प्रभिन्नान्
prabhinnān
|
Instrumental |
प्रभिन्नेन
prabhinnena
|
प्रभिन्नाभ्याम्
prabhinnābhyām
|
प्रभिन्नैः
prabhinnaiḥ
|
Dative |
प्रभिन्नाय
prabhinnāya
|
प्रभिन्नाभ्याम्
prabhinnābhyām
|
प्रभिन्नेभ्यः
prabhinnebhyaḥ
|
Ablative |
प्रभिन्नात्
prabhinnāt
|
प्रभिन्नाभ्याम्
prabhinnābhyām
|
प्रभिन्नेभ्यः
prabhinnebhyaḥ
|
Genitive |
प्रभिन्नस्य
prabhinnasya
|
प्रभिन्नयोः
prabhinnayoḥ
|
प्रभिन्नानाम्
prabhinnānām
|
Locative |
प्रभिन्ने
prabhinne
|
प्रभिन्नयोः
prabhinnayoḥ
|
प्रभिन्नेषु
prabhinneṣu
|