Sanskrit tools

Sanskrit declension


Declension of प्रभिन्ना prabhinnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभिन्ना prabhinnā
प्रभिन्ने prabhinne
प्रभिन्नाः prabhinnāḥ
Vocative प्रभिन्ने prabhinne
प्रभिन्ने prabhinne
प्रभिन्नाः prabhinnāḥ
Accusative प्रभिन्नाम् prabhinnām
प्रभिन्ने prabhinne
प्रभिन्नाः prabhinnāḥ
Instrumental प्रभिन्नया prabhinnayā
प्रभिन्नाभ्याम् prabhinnābhyām
प्रभिन्नाभिः prabhinnābhiḥ
Dative प्रभिन्नायै prabhinnāyai
प्रभिन्नाभ्याम् prabhinnābhyām
प्रभिन्नाभ्यः prabhinnābhyaḥ
Ablative प्रभिन्नायाः prabhinnāyāḥ
प्रभिन्नाभ्याम् prabhinnābhyām
प्रभिन्नाभ्यः prabhinnābhyaḥ
Genitive प्रभिन्नायाः prabhinnāyāḥ
प्रभिन्नयोः prabhinnayoḥ
प्रभिन्नानाम् prabhinnānām
Locative प्रभिन्नायाम् prabhinnāyām
प्रभिन्नयोः prabhinnayoḥ
प्रभिन्नासु prabhinnāsu