| Singular | Dual | Plural |
Nominative |
प्रभिन्ना
prabhinnā
|
प्रभिन्ने
prabhinne
|
प्रभिन्नाः
prabhinnāḥ
|
Vocative |
प्रभिन्ने
prabhinne
|
प्रभिन्ने
prabhinne
|
प्रभिन्नाः
prabhinnāḥ
|
Accusative |
प्रभिन्नाम्
prabhinnām
|
प्रभिन्ने
prabhinne
|
प्रभिन्नाः
prabhinnāḥ
|
Instrumental |
प्रभिन्नया
prabhinnayā
|
प्रभिन्नाभ्याम्
prabhinnābhyām
|
प्रभिन्नाभिः
prabhinnābhiḥ
|
Dative |
प्रभिन्नायै
prabhinnāyai
|
प्रभिन्नाभ्याम्
prabhinnābhyām
|
प्रभिन्नाभ्यः
prabhinnābhyaḥ
|
Ablative |
प्रभिन्नायाः
prabhinnāyāḥ
|
प्रभिन्नाभ्याम्
prabhinnābhyām
|
प्रभिन्नाभ्यः
prabhinnābhyaḥ
|
Genitive |
प्रभिन्नायाः
prabhinnāyāḥ
|
प्रभिन्नयोः
prabhinnayoḥ
|
प्रभिन्नानाम्
prabhinnānām
|
Locative |
प्रभिन्नायाम्
prabhinnāyām
|
प्रभिन्नयोः
prabhinnayoḥ
|
प्रभिन्नासु
prabhinnāsu
|