Sanskrit tools

Sanskrit declension


Declension of प्रभिन्न prabhinna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभिन्नम् prabhinnam
प्रभिन्ने prabhinne
प्रभिन्नानि prabhinnāni
Vocative प्रभिन्न prabhinna
प्रभिन्ने prabhinne
प्रभिन्नानि prabhinnāni
Accusative प्रभिन्नम् prabhinnam
प्रभिन्ने prabhinne
प्रभिन्नानि prabhinnāni
Instrumental प्रभिन्नेन prabhinnena
प्रभिन्नाभ्याम् prabhinnābhyām
प्रभिन्नैः prabhinnaiḥ
Dative प्रभिन्नाय prabhinnāya
प्रभिन्नाभ्याम् prabhinnābhyām
प्रभिन्नेभ्यः prabhinnebhyaḥ
Ablative प्रभिन्नात् prabhinnāt
प्रभिन्नाभ्याम् prabhinnābhyām
प्रभिन्नेभ्यः prabhinnebhyaḥ
Genitive प्रभिन्नस्य prabhinnasya
प्रभिन्नयोः prabhinnayoḥ
प्रभिन्नानाम् prabhinnānām
Locative प्रभिन्ने prabhinne
प्रभिन्नयोः prabhinnayoḥ
प्रभिन्नेषु prabhinneṣu