Sanskrit tools

Sanskrit declension


Declension of प्रभेदिका prabhedikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभेदिका prabhedikā
प्रभेदिके prabhedike
प्रभेदिकाः prabhedikāḥ
Vocative प्रभेदिके prabhedike
प्रभेदिके prabhedike
प्रभेदिकाः prabhedikāḥ
Accusative प्रभेदिकाम् prabhedikām
प्रभेदिके prabhedike
प्रभेदिकाः prabhedikāḥ
Instrumental प्रभेदिकया prabhedikayā
प्रभेदिकाभ्याम् prabhedikābhyām
प्रभेदिकाभिः prabhedikābhiḥ
Dative प्रभेदिकायै prabhedikāyai
प्रभेदिकाभ्याम् prabhedikābhyām
प्रभेदिकाभ्यः prabhedikābhyaḥ
Ablative प्रभेदिकायाः prabhedikāyāḥ
प्रभेदिकाभ्याम् prabhedikābhyām
प्रभेदिकाभ्यः prabhedikābhyaḥ
Genitive प्रभेदिकायाः prabhedikāyāḥ
प्रभेदिकयोः prabhedikayoḥ
प्रभेदिकानाम् prabhedikānām
Locative प्रभेदिकायाम् prabhedikāyām
प्रभेदिकयोः prabhedikayoḥ
प्रभेदिकासु prabhedikāsu