| Singular | Dual | Plural |
Nominative |
प्रभेदिका
prabhedikā
|
प्रभेदिके
prabhedike
|
प्रभेदिकाः
prabhedikāḥ
|
Vocative |
प्रभेदिके
prabhedike
|
प्रभेदिके
prabhedike
|
प्रभेदिकाः
prabhedikāḥ
|
Accusative |
प्रभेदिकाम्
prabhedikām
|
प्रभेदिके
prabhedike
|
प्रभेदिकाः
prabhedikāḥ
|
Instrumental |
प्रभेदिकया
prabhedikayā
|
प्रभेदिकाभ्याम्
prabhedikābhyām
|
प्रभेदिकाभिः
prabhedikābhiḥ
|
Dative |
प्रभेदिकायै
prabhedikāyai
|
प्रभेदिकाभ्याम्
prabhedikābhyām
|
प्रभेदिकाभ्यः
prabhedikābhyaḥ
|
Ablative |
प्रभेदिकायाः
prabhedikāyāḥ
|
प्रभेदिकाभ्याम्
prabhedikābhyām
|
प्रभेदिकाभ्यः
prabhedikābhyaḥ
|
Genitive |
प्रभेदिकायाः
prabhedikāyāḥ
|
प्रभेदिकयोः
prabhedikayoḥ
|
प्रभेदिकानाम्
prabhedikānām
|
Locative |
प्रभेदिकायाम्
prabhedikāyām
|
प्रभेदिकयोः
prabhedikayoḥ
|
प्रभेदिकासु
prabhedikāsu
|