| Singular | Dual | Plural |
Nominative |
प्रभेदकम्
prabhedakam
|
प्रभेदके
prabhedake
|
प्रभेदकानि
prabhedakāni
|
Vocative |
प्रभेदक
prabhedaka
|
प्रभेदके
prabhedake
|
प्रभेदकानि
prabhedakāni
|
Accusative |
प्रभेदकम्
prabhedakam
|
प्रभेदके
prabhedake
|
प्रभेदकानि
prabhedakāni
|
Instrumental |
प्रभेदकेन
prabhedakena
|
प्रभेदकाभ्याम्
prabhedakābhyām
|
प्रभेदकैः
prabhedakaiḥ
|
Dative |
प्रभेदकाय
prabhedakāya
|
प्रभेदकाभ्याम्
prabhedakābhyām
|
प्रभेदकेभ्यः
prabhedakebhyaḥ
|
Ablative |
प्रभेदकात्
prabhedakāt
|
प्रभेदकाभ्याम्
prabhedakābhyām
|
प्रभेदकेभ्यः
prabhedakebhyaḥ
|
Genitive |
प्रभेदकस्य
prabhedakasya
|
प्रभेदकयोः
prabhedakayoḥ
|
प्रभेदकानाम्
prabhedakānām
|
Locative |
प्रभेदके
prabhedake
|
प्रभेदकयोः
prabhedakayoḥ
|
प्रभेदकेषु
prabhedakeṣu
|