Sanskrit tools

Sanskrit declension


Declension of प्रभेदन prabhedana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभेदनः prabhedanaḥ
प्रभेदनौ prabhedanau
प्रभेदनाः prabhedanāḥ
Vocative प्रभेदन prabhedana
प्रभेदनौ prabhedanau
प्रभेदनाः prabhedanāḥ
Accusative प्रभेदनम् prabhedanam
प्रभेदनौ prabhedanau
प्रभेदनान् prabhedanān
Instrumental प्रभेदनेन prabhedanena
प्रभेदनाभ्याम् prabhedanābhyām
प्रभेदनैः prabhedanaiḥ
Dative प्रभेदनाय prabhedanāya
प्रभेदनाभ्याम् prabhedanābhyām
प्रभेदनेभ्यः prabhedanebhyaḥ
Ablative प्रभेदनात् prabhedanāt
प्रभेदनाभ्याम् prabhedanābhyām
प्रभेदनेभ्यः prabhedanebhyaḥ
Genitive प्रभेदनस्य prabhedanasya
प्रभेदनयोः prabhedanayoḥ
प्रभेदनानाम् prabhedanānām
Locative प्रभेदने prabhedane
प्रभेदनयोः prabhedanayoḥ
प्रभेदनेषु prabhedaneṣu