| Singular | Dual | Plural |
Nominative |
प्रभेदनम्
prabhedanam
|
प्रभेदने
prabhedane
|
प्रभेदनानि
prabhedanāni
|
Vocative |
प्रभेदन
prabhedana
|
प्रभेदने
prabhedane
|
प्रभेदनानि
prabhedanāni
|
Accusative |
प्रभेदनम्
prabhedanam
|
प्रभेदने
prabhedane
|
प्रभेदनानि
prabhedanāni
|
Instrumental |
प्रभेदनेन
prabhedanena
|
प्रभेदनाभ्याम्
prabhedanābhyām
|
प्रभेदनैः
prabhedanaiḥ
|
Dative |
प्रभेदनाय
prabhedanāya
|
प्रभेदनाभ्याम्
prabhedanābhyām
|
प्रभेदनेभ्यः
prabhedanebhyaḥ
|
Ablative |
प्रभेदनात्
prabhedanāt
|
प्रभेदनाभ्याम्
prabhedanābhyām
|
प्रभेदनेभ्यः
prabhedanebhyaḥ
|
Genitive |
प्रभेदनस्य
prabhedanasya
|
प्रभेदनयोः
prabhedanayoḥ
|
प्रभेदनानाम्
prabhedanānām
|
Locative |
प्रभेदने
prabhedane
|
प्रभेदनयोः
prabhedanayoḥ
|
प्रभेदनेषु
prabhedaneṣu
|