Singular | Dual | Plural | |
Nominative |
प्रभीतः
prabhītaḥ |
प्रभीतौ
prabhītau |
प्रभीताः
prabhītāḥ |
Vocative |
प्रभीत
prabhīta |
प्रभीतौ
prabhītau |
प्रभीताः
prabhītāḥ |
Accusative |
प्रभीतम्
prabhītam |
प्रभीतौ
prabhītau |
प्रभीतान्
prabhītān |
Instrumental |
प्रभीतेन
prabhītena |
प्रभीताभ्याम्
prabhītābhyām |
प्रभीतैः
prabhītaiḥ |
Dative |
प्रभीताय
prabhītāya |
प्रभीताभ्याम्
prabhītābhyām |
प्रभीतेभ्यः
prabhītebhyaḥ |
Ablative |
प्रभीतात्
prabhītāt |
प्रभीताभ्याम्
prabhītābhyām |
प्रभीतेभ्यः
prabhītebhyaḥ |
Genitive |
प्रभीतस्य
prabhītasya |
प्रभीतयोः
prabhītayoḥ |
प्रभीतानाम्
prabhītānām |
Locative |
प्रभीते
prabhīte |
प्रभीतयोः
prabhītayoḥ |
प्रभीतेषु
prabhīteṣu |