Sanskrit tools

Sanskrit declension


Declension of प्रभीत prabhīta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभीतम् prabhītam
प्रभीते prabhīte
प्रभीतानि prabhītāni
Vocative प्रभीत prabhīta
प्रभीते prabhīte
प्रभीतानि prabhītāni
Accusative प्रभीतम् prabhītam
प्रभीते prabhīte
प्रभीतानि prabhītāni
Instrumental प्रभीतेन prabhītena
प्रभीताभ्याम् prabhītābhyām
प्रभीतैः prabhītaiḥ
Dative प्रभीताय prabhītāya
प्रभीताभ्याम् prabhītābhyām
प्रभीतेभ्यः prabhītebhyaḥ
Ablative प्रभीतात् prabhītāt
प्रभीताभ्याम् prabhītābhyām
प्रभीतेभ्यः prabhītebhyaḥ
Genitive प्रभीतस्य prabhītasya
प्रभीतयोः prabhītayoḥ
प्रभीतानाम् prabhītānām
Locative प्रभीते prabhīte
प्रभीतयोः prabhītayoḥ
प्रभीतेषु prabhīteṣu