Sanskrit tools

Sanskrit declension


Declension of अग्निरक्षण agnirakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निरक्षणम् agnirakṣaṇam
अग्निरक्षणे agnirakṣaṇe
अग्निरक्षणानि agnirakṣaṇāni
Vocative अग्निरक्षण agnirakṣaṇa
अग्निरक्षणे agnirakṣaṇe
अग्निरक्षणानि agnirakṣaṇāni
Accusative अग्निरक्षणम् agnirakṣaṇam
अग्निरक्षणे agnirakṣaṇe
अग्निरक्षणानि agnirakṣaṇāni
Instrumental अग्निरक्षणेन agnirakṣaṇena
अग्निरक्षणाभ्याम् agnirakṣaṇābhyām
अग्निरक्षणैः agnirakṣaṇaiḥ
Dative अग्निरक्षणाय agnirakṣaṇāya
अग्निरक्षणाभ्याम् agnirakṣaṇābhyām
अग्निरक्षणेभ्यः agnirakṣaṇebhyaḥ
Ablative अग्निरक्षणात् agnirakṣaṇāt
अग्निरक्षणाभ्याम् agnirakṣaṇābhyām
अग्निरक्षणेभ्यः agnirakṣaṇebhyaḥ
Genitive अग्निरक्षणस्य agnirakṣaṇasya
अग्निरक्षणयोः agnirakṣaṇayoḥ
अग्निरक्षणानाम् agnirakṣaṇānām
Locative अग्निरक्षणे agnirakṣaṇe
अग्निरक्षणयोः agnirakṣaṇayoḥ
अग्निरक्षणेषु agnirakṣaṇeṣu