| Singular | Dual | Plural |
Nominative |
अग्निरक्षणम्
agnirakṣaṇam
|
अग्निरक्षणे
agnirakṣaṇe
|
अग्निरक्षणानि
agnirakṣaṇāni
|
Vocative |
अग्निरक्षण
agnirakṣaṇa
|
अग्निरक्षणे
agnirakṣaṇe
|
अग्निरक्षणानि
agnirakṣaṇāni
|
Accusative |
अग्निरक्षणम्
agnirakṣaṇam
|
अग्निरक्षणे
agnirakṣaṇe
|
अग्निरक्षणानि
agnirakṣaṇāni
|
Instrumental |
अग्निरक्षणेन
agnirakṣaṇena
|
अग्निरक्षणाभ्याम्
agnirakṣaṇābhyām
|
अग्निरक्षणैः
agnirakṣaṇaiḥ
|
Dative |
अग्निरक्षणाय
agnirakṣaṇāya
|
अग्निरक्षणाभ्याम्
agnirakṣaṇābhyām
|
अग्निरक्षणेभ्यः
agnirakṣaṇebhyaḥ
|
Ablative |
अग्निरक्षणात्
agnirakṣaṇāt
|
अग्निरक्षणाभ्याम्
agnirakṣaṇābhyām
|
अग्निरक्षणेभ्यः
agnirakṣaṇebhyaḥ
|
Genitive |
अग्निरक्षणस्य
agnirakṣaṇasya
|
अग्निरक्षणयोः
agnirakṣaṇayoḥ
|
अग्निरक्षणानाम्
agnirakṣaṇānām
|
Locative |
अग्निरक्षणे
agnirakṣaṇe
|
अग्निरक्षणयोः
agnirakṣaṇayoḥ
|
अग्निरक्षणेषु
agnirakṣaṇeṣu
|