Sanskrit tools

Sanskrit declension


Declension of प्रभुग्न prabhugna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुग्नः prabhugnaḥ
प्रभुग्नौ prabhugnau
प्रभुग्नाः prabhugnāḥ
Vocative प्रभुग्न prabhugna
प्रभुग्नौ prabhugnau
प्रभुग्नाः prabhugnāḥ
Accusative प्रभुग्नम् prabhugnam
प्रभुग्नौ prabhugnau
प्रभुग्नान् prabhugnān
Instrumental प्रभुग्नेन prabhugnena
प्रभुग्नाभ्याम् prabhugnābhyām
प्रभुग्नैः prabhugnaiḥ
Dative प्रभुग्नाय prabhugnāya
प्रभुग्नाभ्याम् prabhugnābhyām
प्रभुग्नेभ्यः prabhugnebhyaḥ
Ablative प्रभुग्नात् prabhugnāt
प्रभुग्नाभ्याम् prabhugnābhyām
प्रभुग्नेभ्यः prabhugnebhyaḥ
Genitive प्रभुग्नस्य prabhugnasya
प्रभुग्नयोः prabhugnayoḥ
प्रभुग्नानाम् prabhugnānām
Locative प्रभुग्ने prabhugne
प्रभुग्नयोः prabhugnayoḥ
प्रभुग्नेषु prabhugneṣu