| Singular | Dual | Plural |
Nominative |
प्रभुग्नः
prabhugnaḥ
|
प्रभुग्नौ
prabhugnau
|
प्रभुग्नाः
prabhugnāḥ
|
Vocative |
प्रभुग्न
prabhugna
|
प्रभुग्नौ
prabhugnau
|
प्रभुग्नाः
prabhugnāḥ
|
Accusative |
प्रभुग्नम्
prabhugnam
|
प्रभुग्नौ
prabhugnau
|
प्रभुग्नान्
prabhugnān
|
Instrumental |
प्रभुग्नेन
prabhugnena
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नैः
prabhugnaiḥ
|
Dative |
प्रभुग्नाय
prabhugnāya
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नेभ्यः
prabhugnebhyaḥ
|
Ablative |
प्रभुग्नात्
prabhugnāt
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नेभ्यः
prabhugnebhyaḥ
|
Genitive |
प्रभुग्नस्य
prabhugnasya
|
प्रभुग्नयोः
prabhugnayoḥ
|
प्रभुग्नानाम्
prabhugnānām
|
Locative |
प्रभुग्ने
prabhugne
|
प्रभुग्नयोः
prabhugnayoḥ
|
प्रभुग्नेषु
prabhugneṣu
|