Sanskrit tools

Sanskrit declension


Declension of प्रभुक्ता prabhuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुक्ता prabhuktā
प्रभुक्ते prabhukte
प्रभुक्ताः prabhuktāḥ
Vocative प्रभुक्ते prabhukte
प्रभुक्ते prabhukte
प्रभुक्ताः prabhuktāḥ
Accusative प्रभुक्ताम् prabhuktām
प्रभुक्ते prabhukte
प्रभुक्ताः prabhuktāḥ
Instrumental प्रभुक्तया prabhuktayā
प्रभुक्ताभ्याम् prabhuktābhyām
प्रभुक्ताभिः prabhuktābhiḥ
Dative प्रभुक्तायै prabhuktāyai
प्रभुक्ताभ्याम् prabhuktābhyām
प्रभुक्ताभ्यः prabhuktābhyaḥ
Ablative प्रभुक्तायाः prabhuktāyāḥ
प्रभुक्ताभ्याम् prabhuktābhyām
प्रभुक्ताभ्यः prabhuktābhyaḥ
Genitive प्रभुक्तायाः prabhuktāyāḥ
प्रभुक्तयोः prabhuktayoḥ
प्रभुक्तानाम् prabhuktānām
Locative प्रभुक्तायाम् prabhuktāyām
प्रभुक्तयोः prabhuktayoḥ
प्रभुक्तासु prabhuktāsu