| Singular | Dual | Plural |
Nominative |
प्रभुक्ता
prabhuktā
|
प्रभुक्ते
prabhukte
|
प्रभुक्ताः
prabhuktāḥ
|
Vocative |
प्रभुक्ते
prabhukte
|
प्रभुक्ते
prabhukte
|
प्रभुक्ताः
prabhuktāḥ
|
Accusative |
प्रभुक्ताम्
prabhuktām
|
प्रभुक्ते
prabhukte
|
प्रभुक्ताः
prabhuktāḥ
|
Instrumental |
प्रभुक्तया
prabhuktayā
|
प्रभुक्ताभ्याम्
prabhuktābhyām
|
प्रभुक्ताभिः
prabhuktābhiḥ
|
Dative |
प्रभुक्तायै
prabhuktāyai
|
प्रभुक्ताभ्याम्
prabhuktābhyām
|
प्रभुक्ताभ्यः
prabhuktābhyaḥ
|
Ablative |
प्रभुक्तायाः
prabhuktāyāḥ
|
प्रभुक्ताभ्याम्
prabhuktābhyām
|
प्रभुक्ताभ्यः
prabhuktābhyaḥ
|
Genitive |
प्रभुक्तायाः
prabhuktāyāḥ
|
प्रभुक्तयोः
prabhuktayoḥ
|
प्रभुक्तानाम्
prabhuktānām
|
Locative |
प्रभुक्तायाम्
prabhuktāyām
|
प्रभुक्तयोः
prabhuktayoḥ
|
प्रभुक्तासु
prabhuktāsu
|