Singular | Dual | Plural | |
Nominative |
प्रभवः
prabhavaḥ |
प्रभवौ
prabhavau |
प्रभवाः
prabhavāḥ |
Vocative |
प्रभव
prabhava |
प्रभवौ
prabhavau |
प्रभवाः
prabhavāḥ |
Accusative |
प्रभवम्
prabhavam |
प्रभवौ
prabhavau |
प्रभवान्
prabhavān |
Instrumental |
प्रभवेण
prabhaveṇa |
प्रभवाभ्याम्
prabhavābhyām |
प्रभवैः
prabhavaiḥ |
Dative |
प्रभवाय
prabhavāya |
प्रभवाभ्याम्
prabhavābhyām |
प्रभवेभ्यः
prabhavebhyaḥ |
Ablative |
प्रभवात्
prabhavāt |
प्रभवाभ्याम्
prabhavābhyām |
प्रभवेभ्यः
prabhavebhyaḥ |
Genitive |
प्रभवस्य
prabhavasya |
प्रभवयोः
prabhavayoḥ |
प्रभवाणाम्
prabhavāṇām |
Locative |
प्रभवे
prabhave |
प्रभवयोः
prabhavayoḥ |
प्रभवेषु
prabhaveṣu |