| Singular | Dual | Plural |
Nominative |
प्रभवस्वामी
prabhavasvāmī
|
प्रभवस्वामिनौ
prabhavasvāminau
|
प्रभवस्वामिनः
prabhavasvāminaḥ
|
Vocative |
प्रभवस्वामिन्
prabhavasvāmin
|
प्रभवस्वामिनौ
prabhavasvāminau
|
प्रभवस्वामिनः
prabhavasvāminaḥ
|
Accusative |
प्रभवस्वामिनम्
prabhavasvāminam
|
प्रभवस्वामिनौ
prabhavasvāminau
|
प्रभवस्वामिनः
prabhavasvāminaḥ
|
Instrumental |
प्रभवस्वामिना
prabhavasvāminā
|
प्रभवस्वामिभ्याम्
prabhavasvāmibhyām
|
प्रभवस्वामिभिः
prabhavasvāmibhiḥ
|
Dative |
प्रभवस्वामिने
prabhavasvāmine
|
प्रभवस्वामिभ्याम्
prabhavasvāmibhyām
|
प्रभवस्वामिभ्यः
prabhavasvāmibhyaḥ
|
Ablative |
प्रभवस्वामिनः
prabhavasvāminaḥ
|
प्रभवस्वामिभ्याम्
prabhavasvāmibhyām
|
प्रभवस्वामिभ्यः
prabhavasvāmibhyaḥ
|
Genitive |
प्रभवस्वामिनः
prabhavasvāminaḥ
|
प्रभवस्वामिनोः
prabhavasvāminoḥ
|
प्रभवस्वामिनाम्
prabhavasvāminām
|
Locative |
प्रभवस्वामिनि
prabhavasvāmini
|
प्रभवस्वामिनोः
prabhavasvāminoḥ
|
प्रभवस्वामिषु
prabhavasvāmiṣu
|