Sanskrit tools

Sanskrit declension


Declension of प्रभवस्वामिन् prabhavasvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रभवस्वामी prabhavasvāmī
प्रभवस्वामिनौ prabhavasvāminau
प्रभवस्वामिनः prabhavasvāminaḥ
Vocative प्रभवस्वामिन् prabhavasvāmin
प्रभवस्वामिनौ prabhavasvāminau
प्रभवस्वामिनः prabhavasvāminaḥ
Accusative प्रभवस्वामिनम् prabhavasvāminam
प्रभवस्वामिनौ prabhavasvāminau
प्रभवस्वामिनः prabhavasvāminaḥ
Instrumental प्रभवस्वामिना prabhavasvāminā
प्रभवस्वामिभ्याम् prabhavasvāmibhyām
प्रभवस्वामिभिः prabhavasvāmibhiḥ
Dative प्रभवस्वामिने prabhavasvāmine
प्रभवस्वामिभ्याम् prabhavasvāmibhyām
प्रभवस्वामिभ्यः prabhavasvāmibhyaḥ
Ablative प्रभवस्वामिनः prabhavasvāminaḥ
प्रभवस्वामिभ्याम् prabhavasvāmibhyām
प्रभवस्वामिभ्यः prabhavasvāmibhyaḥ
Genitive प्रभवस्वामिनः prabhavasvāminaḥ
प्रभवस्वामिनोः prabhavasvāminoḥ
प्रभवस्वामिनाम् prabhavasvāminām
Locative प्रभवस्वामिनि prabhavasvāmini
प्रभवस्वामिनोः prabhavasvāminoḥ
प्रभवस्वामिषु prabhavasvāmiṣu