Singular | Dual | Plural | |
Nominative |
प्रभवत्
prabhavat |
प्रभवती
prabhavatī |
प्रभवन्ति
prabhavanti |
Vocative |
प्रभवत्
prabhavat |
प्रभवती
prabhavatī |
प्रभवन्ति
prabhavanti |
Accusative |
प्रभवत्
prabhavat |
प्रभवती
prabhavatī |
प्रभवन्ति
prabhavanti |
Instrumental |
प्रभवता
prabhavatā |
प्रभवद्भ्याम्
prabhavadbhyām |
प्रभवद्भिः
prabhavadbhiḥ |
Dative |
प्रभवते
prabhavate |
प्रभवद्भ्याम्
prabhavadbhyām |
प्रभवद्भ्यः
prabhavadbhyaḥ |
Ablative |
प्रभवतः
prabhavataḥ |
प्रभवद्भ्याम्
prabhavadbhyām |
प्रभवद्भ्यः
prabhavadbhyaḥ |
Genitive |
प्रभवतः
prabhavataḥ |
प्रभवतोः
prabhavatoḥ |
प्रभवताम्
prabhavatām |
Locative |
प्रभवति
prabhavati |
प्रभवतोः
prabhavatoḥ |
प्रभवत्सु
prabhavatsu |