Sanskrit tools

Sanskrit declension


Declension of प्रभवत् prabhavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रभवत् prabhavat
प्रभवती prabhavatī
प्रभवन्ति prabhavanti
Vocative प्रभवत् prabhavat
प्रभवती prabhavatī
प्रभवन्ति prabhavanti
Accusative प्रभवत् prabhavat
प्रभवती prabhavatī
प्रभवन्ति prabhavanti
Instrumental प्रभवता prabhavatā
प्रभवद्भ्याम् prabhavadbhyām
प्रभवद्भिः prabhavadbhiḥ
Dative प्रभवते prabhavate
प्रभवद्भ्याम् prabhavadbhyām
प्रभवद्भ्यः prabhavadbhyaḥ
Ablative प्रभवतः prabhavataḥ
प्रभवद्भ्याम् prabhavadbhyām
प्रभवद्भ्यः prabhavadbhyaḥ
Genitive प्रभवतः prabhavataḥ
प्रभवतोः prabhavatoḥ
प्रभवताम् prabhavatām
Locative प्रभवति prabhavati
प्रभवतोः prabhavatoḥ
प्रभवत्सु prabhavatsu