| Singular | Dual | Plural |
Nominative |
प्रभवनम्
prabhavanam
|
प्रभवने
prabhavane
|
प्रभवनानि
prabhavanāni
|
Vocative |
प्रभवन
prabhavana
|
प्रभवने
prabhavane
|
प्रभवनानि
prabhavanāni
|
Accusative |
प्रभवनम्
prabhavanam
|
प्रभवने
prabhavane
|
प्रभवनानि
prabhavanāni
|
Instrumental |
प्रभवनेन
prabhavanena
|
प्रभवनाभ्याम्
prabhavanābhyām
|
प्रभवनैः
prabhavanaiḥ
|
Dative |
प्रभवनाय
prabhavanāya
|
प्रभवनाभ्याम्
prabhavanābhyām
|
प्रभवनेभ्यः
prabhavanebhyaḥ
|
Ablative |
प्रभवनात्
prabhavanāt
|
प्रभवनाभ्याम्
prabhavanābhyām
|
प्रभवनेभ्यः
prabhavanebhyaḥ
|
Genitive |
प्रभवनस्य
prabhavanasya
|
प्रभवनयोः
prabhavanayoḥ
|
प्रभवनानाम्
prabhavanānām
|
Locative |
प्रभवने
prabhavane
|
प्रभवनयोः
prabhavanayoḥ
|
प्रभवनेषु
prabhavaneṣu
|