| Singular | Dual | Plural |
Nominative |
प्रभवनीयः
prabhavanīyaḥ
|
प्रभवनीयौ
prabhavanīyau
|
प्रभवनीयाः
prabhavanīyāḥ
|
Vocative |
प्रभवनीय
prabhavanīya
|
प्रभवनीयौ
prabhavanīyau
|
प्रभवनीयाः
prabhavanīyāḥ
|
Accusative |
प्रभवनीयम्
prabhavanīyam
|
प्रभवनीयौ
prabhavanīyau
|
प्रभवनीयान्
prabhavanīyān
|
Instrumental |
प्रभवनीयेन
prabhavanīyena
|
प्रभवनीयाभ्याम्
prabhavanīyābhyām
|
प्रभवनीयैः
prabhavanīyaiḥ
|
Dative |
प्रभवनीयाय
prabhavanīyāya
|
प्रभवनीयाभ्याम्
prabhavanīyābhyām
|
प्रभवनीयेभ्यः
prabhavanīyebhyaḥ
|
Ablative |
प्रभवनीयात्
prabhavanīyāt
|
प्रभवनीयाभ्याम्
prabhavanīyābhyām
|
प्रभवनीयेभ्यः
prabhavanīyebhyaḥ
|
Genitive |
प्रभवनीयस्य
prabhavanīyasya
|
प्रभवनीययोः
prabhavanīyayoḥ
|
प्रभवनीयानाम्
prabhavanīyānām
|
Locative |
प्रभवनीये
prabhavanīye
|
प्रभवनीययोः
prabhavanīyayoḥ
|
प्रभवनीयेषु
prabhavanīyeṣu
|