| Singular | Dual | Plural |
Nominative |
प्रभवनीया
prabhavanīyā
|
प्रभवनीये
prabhavanīye
|
प्रभवनीयाः
prabhavanīyāḥ
|
Vocative |
प्रभवनीये
prabhavanīye
|
प्रभवनीये
prabhavanīye
|
प्रभवनीयाः
prabhavanīyāḥ
|
Accusative |
प्रभवनीयाम्
prabhavanīyām
|
प्रभवनीये
prabhavanīye
|
प्रभवनीयाः
prabhavanīyāḥ
|
Instrumental |
प्रभवनीयया
prabhavanīyayā
|
प्रभवनीयाभ्याम्
prabhavanīyābhyām
|
प्रभवनीयाभिः
prabhavanīyābhiḥ
|
Dative |
प्रभवनीयायै
prabhavanīyāyai
|
प्रभवनीयाभ्याम्
prabhavanīyābhyām
|
प्रभवनीयाभ्यः
prabhavanīyābhyaḥ
|
Ablative |
प्रभवनीयायाः
prabhavanīyāyāḥ
|
प्रभवनीयाभ्याम्
prabhavanīyābhyām
|
प्रभवनीयाभ्यः
prabhavanīyābhyaḥ
|
Genitive |
प्रभवनीयायाः
prabhavanīyāyāḥ
|
प्रभवनीययोः
prabhavanīyayoḥ
|
प्रभवनीयानाम्
prabhavanīyānām
|
Locative |
प्रभवनीयायाम्
prabhavanīyāyām
|
प्रभवनीययोः
prabhavanīyayoḥ
|
प्रभवनीयासु
prabhavanīyāsu
|