Sanskrit tools

Sanskrit declension


Declension of प्रभवितृ prabhavitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रभविता prabhavitā
प्रभवितारौ prabhavitārau
प्रभवितारः prabhavitāraḥ
Vocative प्रभवितः prabhavitaḥ
प्रभवितारौ prabhavitārau
प्रभवितारः prabhavitāraḥ
Accusative प्रभवितारम् prabhavitāram
प्रभवितारौ prabhavitārau
प्रभवितॄन् prabhavitṝn
Instrumental प्रभवित्रा prabhavitrā
प्रभवितृभ्याम् prabhavitṛbhyām
प्रभवितृभिः prabhavitṛbhiḥ
Dative प्रभवित्रे prabhavitre
प्रभवितृभ्याम् prabhavitṛbhyām
प्रभवितृभ्यः prabhavitṛbhyaḥ
Ablative प्रभवितुः prabhavituḥ
प्रभवितृभ्याम् prabhavitṛbhyām
प्रभवितृभ्यः prabhavitṛbhyaḥ
Genitive प्रभवितुः prabhavituḥ
प्रभवित्रोः prabhavitroḥ
प्रभवितॄणाम् prabhavitṝṇām
Locative प्रभवितरि prabhavitari
प्रभवित्रोः prabhavitroḥ
प्रभवितृषु prabhavitṛṣu