| Singular | Dual | Plural |
Nominative |
प्रभविता
prabhavitā
|
प्रभवितारौ
prabhavitārau
|
प्रभवितारः
prabhavitāraḥ
|
Vocative |
प्रभवितः
prabhavitaḥ
|
प्रभवितारौ
prabhavitārau
|
प्रभवितारः
prabhavitāraḥ
|
Accusative |
प्रभवितारम्
prabhavitāram
|
प्रभवितारौ
prabhavitārau
|
प्रभवितॄन्
prabhavitṝn
|
Instrumental |
प्रभवित्रा
prabhavitrā
|
प्रभवितृभ्याम्
prabhavitṛbhyām
|
प्रभवितृभिः
prabhavitṛbhiḥ
|
Dative |
प्रभवित्रे
prabhavitre
|
प्रभवितृभ्याम्
prabhavitṛbhyām
|
प्रभवितृभ्यः
prabhavitṛbhyaḥ
|
Ablative |
प्रभवितुः
prabhavituḥ
|
प्रभवितृभ्याम्
prabhavitṛbhyām
|
प्रभवितृभ्यः
prabhavitṛbhyaḥ
|
Genitive |
प्रभवितुः
prabhavituḥ
|
प्रभवित्रोः
prabhavitroḥ
|
प्रभवितॄणाम्
prabhavitṝṇām
|
Locative |
प्रभवितरि
prabhavitari
|
प्रभवित्रोः
prabhavitroḥ
|
प्रभवितृषु
prabhavitṛṣu
|