Sanskrit tools

Sanskrit declension


Declension of प्रभवितृ prabhavitṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रभवितृ prabhavitṛ
प्रभवितृणी prabhavitṛṇī
प्रभवितॄणि prabhavitṝṇi
Vocative प्रभवितः prabhavitaḥ
प्रभवितारौ prabhavitārau
प्रभवितारः prabhavitāraḥ
Accusative प्रभवितारम् prabhavitāram
प्रभवितारौ prabhavitārau
प्रभवितॄन् prabhavitṝn
Instrumental प्रभवितृणा prabhavitṛṇā
प्रभवित्रा prabhavitrā
प्रभवितृभ्याम् prabhavitṛbhyām
प्रभवितृभिः prabhavitṛbhiḥ
Dative प्रभवितृणे prabhavitṛṇe
प्रभवित्रे prabhavitre
प्रभवितृभ्याम् prabhavitṛbhyām
प्रभवितृभ्यः prabhavitṛbhyaḥ
Ablative प्रभवितृणः prabhavitṛṇaḥ
प्रभवितुः prabhavituḥ
प्रभवितृभ्याम् prabhavitṛbhyām
प्रभवितृभ्यः prabhavitṛbhyaḥ
Genitive प्रभवितृणः prabhavitṛṇaḥ
प्रभवितुः prabhavituḥ
प्रभवितृणोः prabhavitṛṇoḥ
प्रभवित्रोः prabhavitroḥ
प्रभवितॄणाम् prabhavitṝṇām
Locative प्रभवितृणि prabhavitṛṇi
प्रभवितरि prabhavitari
प्रभवितृणोः prabhavitṛṇoḥ
प्रभवित्रोः prabhavitroḥ
प्रभवितृषु prabhavitṛṣu