Singular | Dual | Plural | |
Nominative |
प्रभवितृ
prabhavitṛ |
प्रभवितृणी
prabhavitṛṇī |
प्रभवितॄणि
prabhavitṝṇi |
Vocative |
प्रभवितः
prabhavitaḥ |
प्रभवितारौ
prabhavitārau |
प्रभवितारः
prabhavitāraḥ |
Accusative |
प्रभवितारम्
prabhavitāram |
प्रभवितारौ
prabhavitārau |
प्रभवितॄन्
prabhavitṝn |
Instrumental |
प्रभवितृणा
prabhavitṛṇā प्रभवित्रा prabhavitrā |
प्रभवितृभ्याम्
prabhavitṛbhyām |
प्रभवितृभिः
prabhavitṛbhiḥ |
Dative |
प्रभवितृणे
prabhavitṛṇe प्रभवित्रे prabhavitre |
प्रभवितृभ्याम्
prabhavitṛbhyām |
प्रभवितृभ्यः
prabhavitṛbhyaḥ |
Ablative |
प्रभवितृणः
prabhavitṛṇaḥ प्रभवितुः prabhavituḥ |
प्रभवितृभ्याम्
prabhavitṛbhyām |
प्रभवितृभ्यः
prabhavitṛbhyaḥ |
Genitive |
प्रभवितृणः
prabhavitṛṇaḥ प्रभवितुः prabhavituḥ |
प्रभवितृणोः
prabhavitṛṇoḥ प्रभवित्रोः prabhavitroḥ |
प्रभवितॄणाम्
prabhavitṝṇām |
Locative |
प्रभवितृणि
prabhavitṛṇi प्रभवितरि prabhavitari |
प्रभवितृणोः
prabhavitṛṇoḥ प्रभवित्रोः prabhavitroḥ |
प्रभवितृषु
prabhavitṛṣu |