| Singular | Dual | Plural |
Nominative |
प्रभविष्णुः
prabhaviṣṇuḥ
|
प्रभविष्णू
prabhaviṣṇū
|
प्रभविष्णवः
prabhaviṣṇavaḥ
|
Vocative |
प्रभविष्णो
prabhaviṣṇo
|
प्रभविष्णू
prabhaviṣṇū
|
प्रभविष्णवः
prabhaviṣṇavaḥ
|
Accusative |
प्रभविष्णुम्
prabhaviṣṇum
|
प्रभविष्णू
prabhaviṣṇū
|
प्रभविष्णून्
prabhaviṣṇūn
|
Instrumental |
प्रभविष्णुना
prabhaviṣṇunā
|
प्रभविष्णुभ्याम्
prabhaviṣṇubhyām
|
प्रभविष्णुभिः
prabhaviṣṇubhiḥ
|
Dative |
प्रभविष्णवे
prabhaviṣṇave
|
प्रभविष्णुभ्याम्
prabhaviṣṇubhyām
|
प्रभविष्णुभ्यः
prabhaviṣṇubhyaḥ
|
Ablative |
प्रभविष्णोः
prabhaviṣṇoḥ
|
प्रभविष्णुभ्याम्
prabhaviṣṇubhyām
|
प्रभविष्णुभ्यः
prabhaviṣṇubhyaḥ
|
Genitive |
प्रभविष्णोः
prabhaviṣṇoḥ
|
प्रभविष्ण्वोः
prabhaviṣṇvoḥ
|
प्रभविष्णूनाम्
prabhaviṣṇūnām
|
Locative |
प्रभविष्णौ
prabhaviṣṇau
|
प्रभविष्ण्वोः
prabhaviṣṇvoḥ
|
प्रभविष्णुषु
prabhaviṣṇuṣu
|