Sanskrit tools

Sanskrit declension


Declension of प्रभविष्णु prabhaviṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभविष्णुः prabhaviṣṇuḥ
प्रभविष्णू prabhaviṣṇū
प्रभविष्णवः prabhaviṣṇavaḥ
Vocative प्रभविष्णो prabhaviṣṇo
प्रभविष्णू prabhaviṣṇū
प्रभविष्णवः prabhaviṣṇavaḥ
Accusative प्रभविष्णुम् prabhaviṣṇum
प्रभविष्णू prabhaviṣṇū
प्रभविष्णूः prabhaviṣṇūḥ
Instrumental प्रभविष्ण्वा prabhaviṣṇvā
प्रभविष्णुभ्याम् prabhaviṣṇubhyām
प्रभविष्णुभिः prabhaviṣṇubhiḥ
Dative प्रभविष्णवे prabhaviṣṇave
प्रभविष्ण्वै prabhaviṣṇvai
प्रभविष्णुभ्याम् prabhaviṣṇubhyām
प्रभविष्णुभ्यः prabhaviṣṇubhyaḥ
Ablative प्रभविष्णोः prabhaviṣṇoḥ
प्रभविष्ण्वाः prabhaviṣṇvāḥ
प्रभविष्णुभ्याम् prabhaviṣṇubhyām
प्रभविष्णुभ्यः prabhaviṣṇubhyaḥ
Genitive प्रभविष्णोः prabhaviṣṇoḥ
प्रभविष्ण्वाः prabhaviṣṇvāḥ
प्रभविष्ण्वोः prabhaviṣṇvoḥ
प्रभविष्णूनाम् prabhaviṣṇūnām
Locative प्रभविष्णौ prabhaviṣṇau
प्रभविष्ण्वाम् prabhaviṣṇvām
प्रभविष्ण्वोः prabhaviṣṇvoḥ
प्रभविष्णुषु prabhaviṣṇuṣu