Singular | Dual | Plural | |
Nominative |
प्रभविष्णुः
prabhaviṣṇuḥ |
प्रभविष्णू
prabhaviṣṇū |
प्रभविष्णवः
prabhaviṣṇavaḥ |
Vocative |
प्रभविष्णो
prabhaviṣṇo |
प्रभविष्णू
prabhaviṣṇū |
प्रभविष्णवः
prabhaviṣṇavaḥ |
Accusative |
प्रभविष्णुम्
prabhaviṣṇum |
प्रभविष्णू
prabhaviṣṇū |
प्रभविष्णूः
prabhaviṣṇūḥ |
Instrumental |
प्रभविष्ण्वा
prabhaviṣṇvā |
प्रभविष्णुभ्याम्
prabhaviṣṇubhyām |
प्रभविष्णुभिः
prabhaviṣṇubhiḥ |
Dative |
प्रभविष्णवे
prabhaviṣṇave प्रभविष्ण्वै prabhaviṣṇvai |
प्रभविष्णुभ्याम्
prabhaviṣṇubhyām |
प्रभविष्णुभ्यः
prabhaviṣṇubhyaḥ |
Ablative |
प्रभविष्णोः
prabhaviṣṇoḥ प्रभविष्ण्वाः prabhaviṣṇvāḥ |
प्रभविष्णुभ्याम्
prabhaviṣṇubhyām |
प्रभविष्णुभ्यः
prabhaviṣṇubhyaḥ |
Genitive |
प्रभविष्णोः
prabhaviṣṇoḥ प्रभविष्ण्वाः prabhaviṣṇvāḥ |
प्रभविष्ण्वोः
prabhaviṣṇvoḥ |
प्रभविष्णूनाम्
prabhaviṣṇūnām |
Locative |
प्रभविष्णौ
prabhaviṣṇau प्रभविष्ण्वाम् prabhaviṣṇvām |
प्रभविष्ण्वोः
prabhaviṣṇvoḥ |
प्रभविष्णुषु
prabhaviṣṇuṣu |