| Singular | Dual | Plural |
Nominative |
प्रभव्या
prabhavyā
|
प्रभव्ये
prabhavye
|
प्रभव्याः
prabhavyāḥ
|
Vocative |
प्रभव्ये
prabhavye
|
प्रभव्ये
prabhavye
|
प्रभव्याः
prabhavyāḥ
|
Accusative |
प्रभव्याम्
prabhavyām
|
प्रभव्ये
prabhavye
|
प्रभव्याः
prabhavyāḥ
|
Instrumental |
प्रभव्यया
prabhavyayā
|
प्रभव्याभ्याम्
prabhavyābhyām
|
प्रभव्याभिः
prabhavyābhiḥ
|
Dative |
प्रभव्यायै
prabhavyāyai
|
प्रभव्याभ्याम्
prabhavyābhyām
|
प्रभव्याभ्यः
prabhavyābhyaḥ
|
Ablative |
प्रभव्यायाः
prabhavyāyāḥ
|
प्रभव्याभ्याम्
prabhavyābhyām
|
प्रभव्याभ्यः
prabhavyābhyaḥ
|
Genitive |
प्रभव्यायाः
prabhavyāyāḥ
|
प्रभव्ययोः
prabhavyayoḥ
|
प्रभव्याणाम्
prabhavyāṇām
|
Locative |
प्रभव्यायाम्
prabhavyāyām
|
प्रभव्ययोः
prabhavyayoḥ
|
प्रभव्यासु
prabhavyāsu
|