Sanskrit tools

Sanskrit declension


Declension of प्रभव्य prabhavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभव्यम् prabhavyam
प्रभव्ये prabhavye
प्रभव्याणि prabhavyāṇi
Vocative प्रभव्य prabhavya
प्रभव्ये prabhavye
प्रभव्याणि prabhavyāṇi
Accusative प्रभव्यम् prabhavyam
प्रभव्ये prabhavye
प्रभव्याणि prabhavyāṇi
Instrumental प्रभव्येण prabhavyeṇa
प्रभव्याभ्याम् prabhavyābhyām
प्रभव्यैः prabhavyaiḥ
Dative प्रभव्याय prabhavyāya
प्रभव्याभ्याम् prabhavyābhyām
प्रभव्येभ्यः prabhavyebhyaḥ
Ablative प्रभव्यात् prabhavyāt
प्रभव्याभ्याम् prabhavyābhyām
प्रभव्येभ्यः prabhavyebhyaḥ
Genitive प्रभव्यस्य prabhavyasya
प्रभव्ययोः prabhavyayoḥ
प्रभव्याणाम् prabhavyāṇām
Locative प्रभव्ये prabhavye
प्रभव्ययोः prabhavyayoḥ
प्रभव्येषु prabhavyeṣu