| Singular | Dual | Plural |
Nominative |
प्रभावजा
prabhāvajā
|
प्रभावजे
prabhāvaje
|
प्रभावजाः
prabhāvajāḥ
|
Vocative |
प्रभावजे
prabhāvaje
|
प्रभावजे
prabhāvaje
|
प्रभावजाः
prabhāvajāḥ
|
Accusative |
प्रभावजाम्
prabhāvajām
|
प्रभावजे
prabhāvaje
|
प्रभावजाः
prabhāvajāḥ
|
Instrumental |
प्रभावजया
prabhāvajayā
|
प्रभावजाभ्याम्
prabhāvajābhyām
|
प्रभावजाभिः
prabhāvajābhiḥ
|
Dative |
प्रभावजायै
prabhāvajāyai
|
प्रभावजाभ्याम्
prabhāvajābhyām
|
प्रभावजाभ्यः
prabhāvajābhyaḥ
|
Ablative |
प्रभावजायाः
prabhāvajāyāḥ
|
प्रभावजाभ्याम्
prabhāvajābhyām
|
प्रभावजाभ्यः
prabhāvajābhyaḥ
|
Genitive |
प्रभावजायाः
prabhāvajāyāḥ
|
प्रभावजयोः
prabhāvajayoḥ
|
प्रभावजानाम्
prabhāvajānām
|
Locative |
प्रभावजायाम्
prabhāvajāyām
|
प्रभावजयोः
prabhāvajayoḥ
|
प्रभावजासु
prabhāvajāsu
|