Sanskrit tools

Sanskrit declension


Declension of प्रभावज prabhāvaja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभावजम् prabhāvajam
प्रभावजे prabhāvaje
प्रभावजानि prabhāvajāni
Vocative प्रभावज prabhāvaja
प्रभावजे prabhāvaje
प्रभावजानि prabhāvajāni
Accusative प्रभावजम् prabhāvajam
प्रभावजे prabhāvaje
प्रभावजानि prabhāvajāni
Instrumental प्रभावजेन prabhāvajena
प्रभावजाभ्याम् prabhāvajābhyām
प्रभावजैः prabhāvajaiḥ
Dative प्रभावजाय prabhāvajāya
प्रभावजाभ्याम् prabhāvajābhyām
प्रभावजेभ्यः prabhāvajebhyaḥ
Ablative प्रभावजात् prabhāvajāt
प्रभावजाभ्याम् prabhāvajābhyām
प्रभावजेभ्यः prabhāvajebhyaḥ
Genitive प्रभावजस्य prabhāvajasya
प्रभावजयोः prabhāvajayoḥ
प्रभावजानाम् prabhāvajānām
Locative प्रभावजे prabhāvaje
प्रभावजयोः prabhāvajayoḥ
प्रभावजेषु prabhāvajeṣu