| Singular | Dual | Plural |
Nominative |
प्रभावजम्
prabhāvajam
|
प्रभावजे
prabhāvaje
|
प्रभावजानि
prabhāvajāni
|
Vocative |
प्रभावज
prabhāvaja
|
प्रभावजे
prabhāvaje
|
प्रभावजानि
prabhāvajāni
|
Accusative |
प्रभावजम्
prabhāvajam
|
प्रभावजे
prabhāvaje
|
प्रभावजानि
prabhāvajāni
|
Instrumental |
प्रभावजेन
prabhāvajena
|
प्रभावजाभ्याम्
prabhāvajābhyām
|
प्रभावजैः
prabhāvajaiḥ
|
Dative |
प्रभावजाय
prabhāvajāya
|
प्रभावजाभ्याम्
prabhāvajābhyām
|
प्रभावजेभ्यः
prabhāvajebhyaḥ
|
Ablative |
प्रभावजात्
prabhāvajāt
|
प्रभावजाभ्याम्
prabhāvajābhyām
|
प्रभावजेभ्यः
prabhāvajebhyaḥ
|
Genitive |
प्रभावजस्य
prabhāvajasya
|
प्रभावजयोः
prabhāvajayoḥ
|
प्रभावजानाम्
prabhāvajānām
|
Locative |
प्रभावजे
prabhāvaje
|
प्रभावजयोः
prabhāvajayoḥ
|
प्रभावजेषु
prabhāvajeṣu
|