| Singular | Dual | Plural |
Nominative |
प्रभावत्वम्
prabhāvatvam
|
प्रभावत्वे
prabhāvatve
|
प्रभावत्वानि
prabhāvatvāni
|
Vocative |
प्रभावत्व
prabhāvatva
|
प्रभावत्वे
prabhāvatve
|
प्रभावत्वानि
prabhāvatvāni
|
Accusative |
प्रभावत्वम्
prabhāvatvam
|
प्रभावत्वे
prabhāvatve
|
प्रभावत्वानि
prabhāvatvāni
|
Instrumental |
प्रभावत्वेन
prabhāvatvena
|
प्रभावत्वाभ्याम्
prabhāvatvābhyām
|
प्रभावत्वैः
prabhāvatvaiḥ
|
Dative |
प्रभावत्वाय
prabhāvatvāya
|
प्रभावत्वाभ्याम्
prabhāvatvābhyām
|
प्रभावत्वेभ्यः
prabhāvatvebhyaḥ
|
Ablative |
प्रभावत्वात्
prabhāvatvāt
|
प्रभावत्वाभ्याम्
prabhāvatvābhyām
|
प्रभावत्वेभ्यः
prabhāvatvebhyaḥ
|
Genitive |
प्रभावत्वस्य
prabhāvatvasya
|
प्रभावत्वयोः
prabhāvatvayoḥ
|
प्रभावत्वानाम्
prabhāvatvānām
|
Locative |
प्रभावत्वे
prabhāvatve
|
प्रभावत्वयोः
prabhāvatvayoḥ
|
प्रभावत्वेषु
prabhāvatveṣu
|